SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ५५ ] दीप अनुक्रम [७७] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ५५ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या- श्रवा वातस्ताम, एवं 'सयछिदु' नवरं छिद्रं महत्तरं रन्धम्, 'ओगाहेज'त्ति 'अवगाहयेत्' प्रवेशयेद् आसवदारेहिं' ति प्रज्ञप्तिः ४ आश्रवच्छिदैः 'आपूरमाणी' त्ति आपूर्यमाणा जलेनेति शेषः, इह द्विर्वचनमाभीक्ष्ण्ये, 'पुण्णे'त्यादि प्राग्वन्नवरं 'वोसट्टअभयदेवी- माणा' इत्यादौ वृद्धैरयं विशेष उक्त:- 'वोसट्टमाणा' भृता सती या तत्रैव निमज्जति सोच्यते 'समभर घडत्ताए 'ति या वृत्तिः १ ह्रदक्षितसमभरघटवद् इदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च हदोदकं चान्योऽन्यावगाहेन वर्त्तते एवं जीवाश्च | पुद्गलाश्चेति भावना || लोकस्थितावेवेदमाह ॥ ८३ ॥ अधिणं भंते ! सपा समियं सुहमे सिणेहकाये पवडइ ?, हंता अस्थि । से भंते! किं उढे पवडइ अहे | पवडर तिरिए पवडइ?, गोयमा ! उद्देवि पवडइ अहे पवडर तिरिएवि पवडर, जहा से बादरे आउयाए अन्नमनसमाउत्ते चिरंपि दीहकालं चिट्ठइ तहाणं सेवि, नो इणट्टे समट्ठे, से णं खिप्पामेव विद्धसमागच्छइ । सेवं भंते! सेवं भंतेन्ति ! ॥ छट्ठो उद्देसो समत्तो ॥ १ । ६ । (सू०५६ ) ॥ 'सदा' सर्वदा 'समियं' ति सपरिमाणं न बादराष्कायवदपरिमितमपि, अथवा 'सदा' इति सर्वर्त्तषु 'समित' मिति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह - "पढमचरिमाउ सिसिरे गिम्हे अद्धं तु तासं वज्जेत्ता । पायं ठवे सिणेहाइरक्खणडा पवेसे वा ॥ १ ॥” लेपितपात्रं बहिर्न स्थापयेत् स्नेहादिरक्षणार्थायेति, 'सूक्ष्मः स्नेहकाय' इति अष्कायविशेष इत्यर्थः 'उट्टे'त्ति ऊर्ध्वलोके वर्त्तलवैताढ्यादिषु 'अहे' ति १ प्रथमचरमपौरुष्यौ शिशिरतों ग्रीष्मे तु तयोरर्द्ध वर्जयित्वा स्नेहादिरक्षणार्थं लिप्तपात्राणि स्थापयेत् प्रविशेद्वा ॥ १ ॥ For Plata Lise Only ~ 180~ १ श उद्देशः सूक्ष्मा यपा ॥ www.lanetary or
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy