________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
44.99
[५५]
ॐॐॐॐॐॐ
दीप अनुक्रम [७७]
पुण्णप्पमाणा वोलमाणा वोसमाणा समभरघडताए चिट्ठद, हंता चिट्ठइ, से तेणद्वेणं गोयमा! अत्थिणं | जीवा य जाव चिट्ठति ॥ (सू०५५)॥ _ 'पोग्गले ति कर्मशरीरादिपुद्गलाः 'अण्णमण्णबद्ध'त्ति अन्योऽन्यं जीवाः पुद्गलानां पुद्गलाश्चश्च जीवानां संबद्धा इत्यर्थः, कथं बद्धाः इत्याह-'अन्नमनपुट्ठा' पूर्व स्पर्शनामात्रेणान्योऽन्य स्पृष्टास्ततोऽन्योऽन्यं बद्धाः, गाढतरं संबद्धा इत्यर्थः, 'अण्णमण्णमोगाढ'त्ति परस्परेण लोलीभावं गताः, अन्योऽन्य स्नेहप्रतिबद्धा इति,अत्र रागादिरूपः स्नेहः, यदाह-"स्नेहा | भ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्किन्नस्य कर्मवन्धो भवत्येवम् ॥१॥” इति, अत एव 'अण्णम-18 पणघडताए'त्ति अन्योऽन्य घटा-समुदायो येषां तेऽन्योऽन्यघटास्तद्भावस्तत्ता तयाऽन्योऽन्यघटतया । 'हरए सिय'त्ति 'इदों' नदः 'स्यात्' भवेत् 'पुण्णे'त्ति भृतो जलस्य, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादत आह-पुण्णप्पमाणे त्ति
पूर्णप्रमाणः पूर्ण वा जलेनात्मनो मानं यस्य स पूर्णात्ममानः 'वोलट्टमाणे'त्ति व्यपलोड्यन् अतिजलभरणाच्छद्यमानजल ४ इत्यर्थः 'बोसट्टमाणे'त्ति जलप्राचुर्यादेव विकशन-स्फारीभवन् वर्द्धमान इत्यर्थः 'समभरघडत्ताए'त्ति समो न विषमो
घटैकदेशमनाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः सर्वथा भृतो वा समभरः, समशब्दस्य सर्वशब्दार्थत्वात्, समभरश्चासौ घटश्चेति समासः, समभरघट इव समभरघटस्तद्धावस्तत्ता तया समभरघटतया,सर्वथाभृतघटाकारतयेत्यर्थः, 'अहे थे|
ति अहेशब्दोऽथार्थः अथशब्दश्चानन्तर्यार्थः, णमिति वाक्यालङ्कारे, 'मह'ति महतीं 'सयास'ति आश्रवति-ईपत्क्षरति&ाजलं येस्ते आश्रवाः-सूक्ष्मरन्ध्राणि सन्तो-विद्यमानाः सदा वा-सर्वदा शतसङ्ख्या वाऽऽश्रवा यस्यां सा सदाश्रवाः शता-|
Glau
रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि
~179~