________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[५३-५४]
गाथा:
व्याख्या-18|| यता दृश्यति । 'से जहानामए केईत्ति, स 'यथानामकः यत्पकारनामा, देवदत्तादिनामेत्यर्थः, अथवा 'से' इति स|| शतके प्रज्ञप्तिः
यथा' इति दृष्टान्तार्थः 'नाम' इति संभावनायाम् 'ए' इति वाक्यालङ्कारे, 'वस्थिति 'बस्ति' इति 'आडोवेईत्ति आटो-18|| उद्देश अभयदेवी-दा
पयेत् वायुना पूरयेत्, 'उपि सियं बंधईत्ति उपरि सितं 'पिन् बन्धने' इति वचनात् प्रत्ययस्य च भावार्थत्वात् । अष्टधा या वृत्तिः कर्मार्थत्वाद्वा बन्ध-प्रन्थिमित्यर्थः 'बनाति' करोतीत्यर्थः, अथवा 'उपिसि'त्ति उपरि 'त'मिति वस्ति 'से आउयाए'त्ति, लोक
स्थितिः ॥८२॥
| सोऽप्कायस्तस्य वायुकायस्य 'उम्पिति उपरि, उपरिभावश्च व्यवहारतोऽपि स्यादित्यत आह-उपरितले सर्वोपरीत्यर्थः, | यथा वायुराधारो जलस्य दृष्ट एवमाधाराधेयभावो भवति आकाशधनवातादीनामिति भावः, आधाराधेयभावश्च प्रागेव
सू ५४ | सर्वपदेषु व्यञ्जित इति । 'अत्याहमतारमपोरुसियंसित्ति, अस्ताघम्-अविद्यमानस्ताघम्-अगाधमित्यर्थः, अस्ताधो वा निरस्ताधस्तलमिवेत्यधेः, अत एवातारं-तरीतुमशक्यं, पाठान्तरेणापार-पारवर्जितं पुरुषःप्रमाणमस्येति पौरुषेयं तत्पति
पेधादपौरुषेयं ततः कर्मधारयोऽतस्तत्र, मकारश्चेहालाक्षणिक, एवं वा' इत्यत्र वाशब्दो दृष्टान्तान्तरतासूचनार्थः ॥ लोकलास्थित्यधिकारादेवेदमाह-'अस्थि णमित्यादि, अन्ये त्वाह:-अजीवा जीवपइडिया' इत्यादेः पदचतुष्टयस्य भावनार्थमिदमाह| अस्थि णं भंते ! जीवा य पोग्गलाय अन्नमन्नबद्धा अन्नमन्नपदा अन्नमनमोगाढा अन्नमन्नसिणेहपडियदा अन्न-॥४ मनघडताए चिट्ठति !, हता!अस्थि । से केणटेणं भंते !जाव चिट्ठति ?, गोयमा ! से जहानामए-हरदे सिया
॥८२॥ ICI पुषणे पुण्णप्पमाणे वोलहमाणे वोसट्टमाणे समभरघडताए चिट्ठा, अहे णं केइ पुरिसे तंसि हरदसि एग महं नाना सयासवं सयछिटुं ओगाहेजा, से नूर्ण गोयमा ! सा णावा तेहिं आसवदारेहिं आपूरमाणी २ पुण्णा
SEBEEX
दीप
अनुक्रम [७२-७६]
रोहक-अनगार कृत् विविध प्रश्न: एवं भगवत: उत्तराणि
~178~