________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अधोलोकग्रामेषु 'तिरिय'ति तिर्यग्लोके 'दीहकालं चिट्टईत्ति तडागादिपूरणात् , 'विद्धंसमागच्छइ'त्ति स्वल्पत्वात्त|स्येति ॥ प्रथमशते षष्ठः ॥१६॥
प्रत सूत्रांक
[५६]
दीप अनुक्रम [७८]
RECORRORSC+++
अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः-विध्वंसमागच्छतीत्युक्तं प्राक् इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा लोकस्थितिः प्रागुक्ता इहापि सैव, तथा 'नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम्
नेरइए णं भंते ! नेरइएसु उववज्जमाणे किं देसणं देसं उववजा देसेणं सव्वं उबवजह सवेणं देसं उववजह सवेणं सव्वं उववजह, गोयमा ! नो देसेणं देसं उववजह नो देसेणं सव्वं उववजह नो सब्वेणं देसं उववज्जइ सब्वेणं सव्वं उववजह, जहा नेरइए एवं जाव वेमाणिए १॥ (सू०५७)॥
'नरइएणं भंते ! नेरइएमु उववज्जमाणे'त्ति, ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते?, अनुत्पन्नत्वात् , तिर्यगादिवद् इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्को
दयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजइ'त्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं ४ तद्देशेनदेश, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्र जीवः किं 'देशेन' स्वकीयावयवेन 'देशेन ।
नारकावयविनोऽशतयोत्पद्यते अथवा 'देशेन देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वंति
READIand
अत्र प्रथम-शतके षष्ठ-उद्देशकः समाप्त: अथ प्रथम-शतके सप्तम-उद्देशक: आरभ्यते
~181~