SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५२] दीप अनुक्रम [७] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ५२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Jan Eat णिया, एगिदिया जहा जीवा तहा भाणियव्वा, जहा पाणाइवाए तहा मुसावाए तहा अदिन्नादाणे मेहुणे परिग्गहे कोहे जाव मिच्छादंसणसल्ले, एवं एए अट्ठारस, चउवीसं दंडगा भाणियव्वा, सेवं भंते! सेवं भंते ! ति भगवं गोयमे समणं भगवं जाव विहरति ॥ ( सू० ५२ ) ॥ ॐ 'अस्थि' ति अस्त्ययं पक्षः-'किरिया कज्जइति, क्रियत इति क्रिया-कर्म सा क्रियते भवति, 'पुढे' इत्यादेर्व्याख्या पूर्ववत् । 'कडा कज्जइ'त्ति कृता भवति, अकृतस्य कर्मणोऽभावात्, 'अत्तकडा कज्जइत्ति आत्मकृतमेव कर्म भवति, नान्यथा । 'अणाणुपुवि कडा कज्जहति पूर्वपश्चाद्विभागो नास्ति यत्र तदनानुपूर्वीशब्देनोच्यत इति । 'जहा नेरइया तहा एर्गिदियवज्जा भाणियव्य'त्ति नारकवदसुरादयोऽपि वाच्याः, एकेन्द्रियवर्जाः, ते वन्यथा, तेषां हि दिकूपदे 'निदाघारणं छद्दिसिं वाघायें पडुच्च सिय तिदिसि' इत्यादेर्विशेपाभिलापस्य जीवपदोक्तस्य भावात्, अत एवाह - 'एगिं | दिया जहा जीवा तहा भाणियन्व'त्ति 'जाव मिच्छादंसणसल्ले' इह यावत्करणात् 'माणे माया लोभे पेजे' अनभिव्यक्तमाया लोभस्वभावमभिष्वङ्गमात्रं प्रेम 'दोसे' अनभिव्यक्तक्रोधमान स्वरूपमप्रीतिमात्रं द्वेषः 'कलहः' राटिः 'अभक्खाणे' असद्दोषाविष्करणं 'पेसुन्ने' प्रच्छन्नमसदोषाविष्करणं 'परपरिवार विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरई' अरतिः| मोहनीयोदया चित्तोद्वेगस्तत्फला रतिः विषयेषु मोहनीयोदयाच्चित्ताभिरतिररतिरतिः, 'मायामोसे' तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा बेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति, मिथ्या अठ्ठारस पाप-स्थान--- नामानि एवं तेषाम् व्याख्या For Parts Only ~ 173~ प्राणाति पातादिक्रियायाः स्पृष्टतादिः सू ५२ narr
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy