________________
आगम
(०५)
प्रत
सूत्रांक
[५१]
दीप
अनुक्रम
[७०]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ५९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्ति:
इह छायाभेदेन पदिग्भावनैवम् आतपे व्योमवर्त्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्रयोऽस्ति ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा अभयदेवी & प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतपान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम्, अथवा यावृत्तिः १ तयोरेव छायाऽऽतपयोः पुद्गलानामसङ्ख्येयप्रदेशावगाहित्वादुच्छ्रय सद्भावः, तत्सद्भावाच्चोर्ध्वाघोविभागः, ततश्च छायान्त | आतपान्तमूर्ध्वमधश्च स्पृशतीति ॥ स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह
॥ ७९ ॥
Eticatin
अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कलह ?, हंता अस्थि । सा भंते । किं पुट्ठा कज्जइ अपुट्ठा कलाइ ?, जाव निव्वाघाएणं छद्दिसिं वाघायं पहुंच सिय तिदिसि सिय चउदिसिं सिय पंचदिसिं । सा भंते! किं कडा कलह अकडा कज्जह ?, गोयमा ! कडा कज्जद नो अकडा कज्जइ । सा भंते ! किं अत्तकडा कज्जइ परकडा कजाइ तदुभयकडा कज्जद ?, गोयमा ! अतकडा कज्जर णो परकडा कज्जह णो तदुभयकडा कज्जइ । सा भंते! किं आणुपुवि कडा कज्जइ अणाणुपुवि कडा कज्जइ?, गोयमा ! आणुपुवि कडा कजइ नो अणाणुपुवि कडा कजइ, जा य कहा जा य कजइ जा य कज्जिस्सह सच्चा सा आणुपुवि कडा नो अणाणुपुवि | कडत्ति वत्तव्यं सिया । अस्थि णं भंते! नेरइयाणं पाणाइवायकिरिया कज्जइ ?, हंता अस्थि । सा भंते किं पुट्ठा कज्जइ अपुडा कज्जइ जाव नियमा छर्दिसिं कज्जह, सा भंते! किं कडा कज्जह अकडा कज्जह ?, तं | चेव जाव नो अणाणुपुवि कडत्ति वक्तव्यं सिया, जहा नेरड्या तहा एगिंदियवज्जा भाणियत्रवा, जाव वेमा
For Par Use Only
~ 172~
१ शतके
उद्देशः ६ लोकान्तादिस्पर्शः
सू ५१
॥ ७९ ॥
rary org