________________
आगम
(०५)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम
[ ६९ ]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [५० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तु स्पर्श एव चक्षुषोऽप्राप्तकारित्वादिति चक्षुःस्पर्शस्तं 'हवं'ति शीघ्रं स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशति योजनानां सहस्रेषु द्वयोः शतयोस्त्रिषष्टौ (४७२६३) च साधिकायां वर्त्तमान उदये दृश्यते, अस्तसमयेऽप्येवम्, एवं प्रतिमण्डलं दर्शने विशेषोऽस्ति, स च स्थानान्तरादवसेयः, 'सओ समंत'त्ति 'सर्वतः' सर्वासु दिक्षु 'समन्तात् ' विदिक्षु, एकार्थी वैती, 'ओभासेई' त्यादि 'अवभासयति' ईषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते 'उद्योतयति' भृशं प्रकाशयति यथा स्थूलमेव दृश्यते 'तपति' अपनीतशीतं करोति यथा वा सूक्ष्मं पिपीलिकादि दृश्यते तथा करोति 'प्रभा सयति' अतितापयोगाद्विशेषतोऽपनीतशीतं विधत्ते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति । एतत्क्षेत्रमेवाश्रित्याह'तं भंते 'त्यादि 'तं भंते 'त्ति यत् क्षेत्रमवभासयति यदुद्योतयति तपति प्रभासयति च'तत्' क्षेत्रं किं भदन्त । स्पृष्टमवभासयति अस्पृष्टमवभासयति १, इह यावत्करणादिदं दृश्यम् -'गोयमा ! पुढं ओभासेइ नो अपुडं, तं भंते! ओगाढं ओभासेइ अणोगाढं ओभासेइ ?, गोयमा ! ओगाढं ओभासेइ नो अणोगाढं, एवं अनंतरोगाढं ओभासेइ नो परंपरोगाढं, तं भंते!, कि अर्जु ओभासइ बायरं ओभासइ १, गोयमा ! अणुपि ओभासइ बायरंपि ओभासह, तं भंते ! उहुं ओभासह तिरियं ओभासइ अहे ओभासह १, गोयमा ! उडूंपि ३, तं भंते! आई ओभासइ मज्झे ओभासइ अंते ओभासइ ?, गोयमा ! आई २, | तं भंते!, सविसए ओभासइ अविसए ओभासह १, गोयमा ! सविसए ओभासद नो अविसए, तं भंते ! आणुपुषिं ओभासेइ अणाणुपुर्वि ओभासइ !, गोयमा ! आणुपुत्रिं ओभासइ नो अणाणुपुर्वि तं भंते! कइदिसिं ओभासह १, गोवमा ! नियमा छदिसिं'ति । एतेषां च पदानां प्रथमोद्देशकनारकाहारसूत्र (बव्याख्या) दृश्येति । य एव 'ओभासह' इत्य
For Parts Only
~169~
nary org