________________
आगम
(०५)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम
[ ६९ ]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [६], मूलं [५० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥ ७८ ॥
नेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोय ईत्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह एवं 'उज्जोवेई'त्यादि । स्पृष्टं क्षेत्रं प्रभासयतीत्युक्तम्, अथ स्पर्शनामेव दर्शयन्नाह - 'सव्वंति 'त्ति प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'सव्वायंति'ति प्राकृतत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः - व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्तिः, अथवा सर्व क्षेत्रम्, इतिशब्दो विषयभूतं क्षेत्रं सर्वे न तु समस्तमेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातयेनापो - व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः | सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा सह व्यापेन - आतपव्याप्त्या यत्तत्सव्यापम्, इतिशब्दस्तु तथैव । 'फुसमाणकालसमय'ति स्पृश्यमानक्षणे, अथवा स्पृशतः सूर्यस्य स्पर्शनायाः कालसमयः स्पृशत्काल समयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तारक्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्वादिति प्रश्नः हन्तेत्याद्युत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति ॥ स्पर्शनामेवाधिकृत्याह
यं ते! अलोयतं फुस अलोयतेवि लोयतं फुसइ ?, हंता गोयमा ! लोयंते अलोयंतं फुस अलोयंतेवि लोयंतं फुस ३ । तं भंते! किं पुढं फुसइ अपुई फुसह ? जाव नियमा छद्दिसिं फुसइ । दीवंते भंते ! सागतं फुसइ सागरंतेचि दीवलं फुसह ?, हंता जाव नियमा छद्दिसिं फुसर, एवं एएणं अभिलावेणं उदयंते पोयतं फुसइ छिदंते दूसंतं छायंते आयवंतं जाव नियमा छद्दिसिं फुसइ ॥ ( सू० ५१) ॥
'लोयंते भंते ! अलोयंत 'मित्यादि, लोकान्तः सर्वतो लोकावसानम्, अलोकान्तस्तु तदनन्तर एवेति । इहापि 'पुढे | फुसइ' इत्यादिसूत्रमपचो दृश्यः, अत एवोकं 'जाव नियमा छद्दिसिंति एतद्भावना चैवं - स्पृष्टमलोकान्तं लोकान्तः
For Penal Use On
~ 170~
१ शतके उद्देशः अवभासा
सादेः स्पृष्टतादिः
०सू ५०
11 12 11