________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५०
सू५०
दीप अनुक्रम [६९]
व्याख्या
अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोदेशकेऽन्तिमसूत्रेषु 'असंखेजेसु णं भंते ! जाव जोतिसियवे- शतके प्रज्ञप्तिः | माणियावासेसु' तथा 'संखेजेसुणं भंते वेमाणियावाससयसहस्सेसु' इत्येतदधीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा उद्देशः ६ अभयदेवी-& एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाहया वृत्तिः१|| जावइयाओ यणं भंते ! उवासंतराओ उदयंते मूरिए चक्खुप्फासंहब्वमागच्छति अस्थमंतेविय णं सूरिए पशः स्थतावतियाओ चेव उवासंतराओ चक्खुप्फासं हब्वमागच्छति ?, हंता ! गोयमा ! जावयाओ णं उवासंत-||
तादिरव॥७७॥
भासस्य राओ उदयंते सरिए चक्खुप्फासं हव्यमागच्छति अत्थमंतेवि सूरिए जाव हब्बमागच्छति । जावइयाणं |
भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेविय णं ४ सरिए तावइयं चेव खितं आयावेणं सब्यओ समंता ओभासेइ उज्जोएड् तवेह पभासेइ ?, हता गोयमा |
जावतियणं खेत्तं जाव पभासेइ ॥ तं भंते! किं पुढे ओभासेइ अपुढे ओभासेइ , जाव छदिसि ओभासेति, एवं उज्जोवेइ तवेइ पभासेइ जाव नियमा छद्दिसि ॥ से नूणं भंते सव्वंति सव्वाचंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसद तावतियं फुसमाणे पुढेत्ति वत्सव्वं सिया, हंता ! गोयमा! सव्वंति जाव वत्सब्वं सिया ॥ तं भंते ! किं पुढे फुसइ अपुढे फसइ ?जाव नियमा छदिसि ।। (म०५०)॥
'जावइयाओं' इत्यादि, यत्परिमाणात् 'उवासंतराओ'त्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, है| यावत्यवकाशान्तरे स्थित इत्यर्थः 'उदयंतेत्ति 'उदयन्' उद्गच्छन् 'चक्खुप्फासंति, चक्षुषो-दृष्टेः स्पर्श इव स्पशों न|
BHAGACASSAGESH
IR॥७७॥
IVITAuran
Santaratmala
अथ प्रथम-शतके षष्ठ-उद्देशक: आरभ्यते
~168~