________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
4%95%ES
[४९]
दीप अनुक्रम [६८]
आहारए तेयए कम्मए, असंखेजेसुणं जाव ओरालियसरीरे वट्टमाणा मणुस्सा कि कोहोवउत्ता ४१, गोयमा! कोहोवउसावि ४, एवं सर्वशरीरकेषु नवरमाहारकेऽशीतिभङ्गकानां वाच्या । एवं संहननद्वारेऽपि नवरं 'मणुस्साणं भंते ! कह | संघयणा पण्णता ?, गोयमा ! छस्संघयणा पण्णता, तंजहा-वइरोसहनाराए जाव छेवढे' । संस्थानद्वारे 'छ संढाणा ४ पण्णता, तंजहा-समचउरंसे जाव हुंडे'। लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाब सुक्कलेसा' । ज्ञानद्वारे 'मणु
|स्साणं भंते ! कइ णाणाणि ? गोयमा ! पंच, तंजहा-आभिणिवोहियणाणं जाव केवलणाणं'। एतेषु च केवलवर्जेध्वभङ्गक, Mil केवले तु कषायोदय एव नास्तीति । वाणमंतरे'त्यादि, व्यन्तरादयो दशस्वपि स्थानेषु यथा भवनवासिनस्तथा वाच्याः, यत्रा-1 || सुरादीनामशीतिभङ्गकाः यत्र च सप्तविंशतिस्तत्र च व्यन्तरादीनामपि ते तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्ये
तव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'णवरं णाणत्तं जाणियब्वं जे जस्स'त्ति, 'यत्' लेश्यादिगतं 'यस्य ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तद् ज्ञातव्यमिति, परस्परतो विशेष ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या । वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्जिनां तत्रोपपाताभावेन विभङ्गास्यापर्याप्तकावस्थायामपि भावात् । तथा वैमानिकानां लेश्याद्वारे तेजोलेश्यादयस्तिस्रो लेश्या वाच्याः । ज्ञानद्वारे च त्रीणि ज्ञानान्यज्ञानानि चेति,
वैमानिकसूत्राणि चैवमध्येयानि--'संखेजेसु णं भंते ! वेमाणियावाससयसहस्सेसु एगमेगंसि वेमाणियावासंसि केवइया माठिइठाणा पत्नत्ता ?' इत्येवमादीनि ॥ प्रथमशते पञ्चम उद्देशः समाप्तः १-५॥
KANGAR
अत्र प्रथम-शतके पंचम-उद्देशक: समाप्त:
~167~