________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
दीन्द्रिया
प्रत सूत्रांक [४९]]
दिवैमानि
दीप अनुक्रम [६८]
व्याख्या- केवइया संघयणा पन्नत्ता ?, गोयमा ! छ संघयणा पं०, तंजहा-वइरोसहनारायं जाव छेवडं'ति । एवं संस्थानद्वारेऽपि छ १ शतके प्रज्ञप्तिः संठाणा पन्नत्ता, तंजहा-समचउरंसे ६ । एवं लेश्याद्वारे-'कइलेसाओ पन्नत्ताओ, गोयमा छ लेस्सा प०, तंजहा-किण्ह-18 अभयदेवी-3 लेस्सा' ६॥'मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेवभिहितास्तथा मनुष्या अपि भणितण्या इति प्रक्रमः, एतया वृत्तिःला देवाह-'जेही' त्यादि, तत्र नारकाणां जघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तथा जपन्यावगाहनायो २
कान्तानां ॥७६॥
|| तस्यामेव सयातान्तप्रदेशाधिकायां ३ मिश् च ४ अशीतिर्भङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेय, तत्कारणं च | को. सू ४९
तदल्पत्वमेवेति, नारकाणां मनुष्याणां च सर्वधा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानि च नारकाणां जघन्यस्थित्यसङ्ख्यातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषु च जघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन | तद्वर्जेषु मनुष्याणामभङ्गक, यतो नारकाणां बाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भङ्गका उक्तस्थानेषु | युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाद्युपयोगवा बहूनां भावान कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गका
भाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीतिः तथा XII 'जेसु सत्तावीसा तेसु अभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थिती तेषामशीतिने तु नारकाणां | तत्र सप्तविंशतिरुक्केत्यभङ्गकम् । तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतां मनुष्याणामल्पत्वान्नारकाणां तन्नास्त्येवेत्ये- ॥७६ ॥ | तदप्यभ्यधिकं मनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणां च प्रायः शरीरादिषु चतुषु ज्ञानद्वार एव च विशेषा, तथाहि-'असंखेजेसु णं भंते ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता, गोयमा पंच, तंजहा-ओरालिए वेउबिए
SHREmirau
lana
marary.org
~166~