________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
ROCCASC
[४९]
दीप अनुक्रम [६८]
काणां सप्तविंशतिरुक्ता, विकलेन्द्रियाणां तु 'अन्भहिय'त्ति अभ्यधिकान्यशीतिर्भङ्गकानां भवति, क? इत्याह-सम्यक्त्वे, अल्पीयसां हि विकलेन्द्रियाणां सास्वादनभावेन सम्यक्त्वं भवति, अल्पत्वाच्चैतेषामेकत्वस्यापि सम्भवेनाशीतिर्भङ्गकानां भवति,एवमाभिनिवोधिके श्रुते चेति । तथा 'जेही त्यादि, येषु स्थानकेषु नैरयिकाणां सप्तविंशतिर्भङ्गाकास्तेषु स्थानेषु द्वि वि.४ | चतुरिन्द्रियाणां भङ्गकाभावः, तानि च प्रागुक्ताशीतिर्भङ्गक स्थानविशिष्टानि मन्तच्यानि, भङ्गकाभावश्च क्रोधाधुपयुक्ताना| मेकदैव बहूनां भावादिति । विकलेन्द्रियसूत्राणि च पृथिवीकायिक सूत्राणीवाध्येयानि, नवरमिह लेश्याद्वारे-तेजोलेश्या |
नाध्येतव्या, दृष्टिद्वारे च 'बेइंदिया णं भंते ! किं सम्मद्दिकी मिच्छादिट्ठी सम्मामिच्छादिही ?, गोयमा ! सम्मदिडीवि मा मिच्छविहीवि नो सम्मामिच्छादिष्ठी, सम्मईसणे वट्टमाणा बेइंदिया कि कोहोवउत्ता?' इत्यादि प्रश्नोत्तरमशीतिभङ्गकाः। तथा ज्ञानद्वारे-बेइंदिया णं भंते ! किं णाणी अन्नाणी ?, गोयमा! णाणीवि अन्नाणीवि, जइ णाणी दुन्नाणी मइणाणी ||* सुयणाणी य' शेषं तथैवाशीतिश्च भङ्गा इति। योगद्वारे 'बेइंदिया णं भंते ! किं मणजोगी वइजोगी कायजोगी,गोयमा ! णो मणजोगी वइजोगी कायजोगी य' शेषं तथैव । एवं त्रीन्द्रियचतुरिन्द्रियसूत्राण्यपि ॥ 'पंचेदिये त्यादि'जहिं सत्तावीस भंग'त्ति, यत्र नारकाणां सप्तविंशतिर्भङ्गकास्तत्र पञ्चेन्द्रियतिरश्चामभङ्गकं, तच्च जघन्यस्थित्यादिकं पूर्व दर्शितमेव, भङ्गकाभावश्च क्रोधाद्युपयुक्तानां बहूनामेकदैव तेषु भावादिति, सूत्राणि चेह नारकसूत्रवदध्येयानि, नवरं शरीरद्वारेऽयं विशेषः-15 'असंखेजेसु णं भंते ! पंचिंदयतिरिक्खजोणियावासेसु पंचिंदियतिरिक्खजोणियाणं केवइया सरीरा पन्नत्सा, गोयमा ? चत्तारि, तंजहा-ओरालिए वेउथिए तेयए कम्मए' सर्वत्र चाभङ्गकमिति । तथा संहननद्वारे 'पंचिंदियतिरिक्खजोणियाणं
Saintaintinila
R
elarary au
~165