________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्याप्रज्ञप्तिः अभयदेवी
प्रत सूत्रांक [४९]
या वृत्तिः
७५॥
दीप अनुक्रम [६८]
बेइंदियतेइंदियचउंरिंदियाणं जेहिं ठाणेहिं नेरतियाणं असीइभंगा तेहिं ठाणेहिं असीई चेव, नवरं ठी १ शतके अन्भहिया सम्मत्ते आभिणियोहियनाणे सुयनाणे य, एएहिं असीहभंगा, जेहिं ठाणोहिं नेरतियाणं सत्ता-16 उद्देशः ५ वीसं भंगा तेसु ठाणेसु सब्वेसु अभंगयं ॥ पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियब्वा, नवरं
दींद्रियाजेहिं सत्तावीस भंगा तेहिं अभंगयं कायव्वं जत्थ असीति तत्थ असीति चेव ॥ मणुस्साणवि जेहिं ठाणेहिं
दिवैमानि
कान्तानां नेरझ्याणं असीतिभंगा तेहिं ठाणेहि मणस्साणवि असीतिभंगा भाणियब्वा, जेसु ठाणेसु सत्तावीसा तेसुद
सू ४९ अभंगयं, नवरं मणुस्साणं अम्भहियं जहनिया ठिई आहारए य असीति भंगा ॥ वाणर्मतरजोइसवेमाणिया जहा भवणवासी, नवरंणाणसं जाणियच्च जं जस्स, जाव अणुसरा, सेवं भंते ! सेवं भंते ! ति॥ (सू०४९)। पंचमो उद्देसो सम्मत्तो॥५॥ | 'बेइंदिए'त्यादावेवमक्षरघटना-जेहिं ठाणेहिं नेरइयाणं असीइभंगा तेहिं ठाणेहिं बेइंदियतेइंदियचरिं|दियाणं असीई चेव'त्ति, तत्रेकादिसङ्ख्यातान्तसमयाधिकायां जघन्य स्थिती १ तथा जघन्यायामवगाहनायां च २ | तत्रैव च सङ्ख्ययान्तप्रदेशवृद्धायां ३ मिश्ररष्टी च नारकाणामशीतिर्भङ्गका उक्ता, विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्र-18
॥७५॥ दृष्टिवर्जेष्वशीतिरेव, अल्पत्वाचेषाम् एकैकस्यापि क्रोधाद्युपयुक्तस्य सम्भवात, मिश्रदृष्टिस्तु विकलेन्द्रियेष्वेकेन्द्रियेषु च |न संभवतीति न विकलेन्द्रियाणां तत्राशीतिभङ्गकसम्भव इति, वृद्ध स्त्विह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति । इहैव विशेषाभिधानायाह-नवरमित्यादि, अयमर्थः-दृष्टिद्वारे ज्ञानद्वारे च नार-1
~164~