________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
PRA
प्रत सूत्रांक
[४७]
परस्परं नानात्वं ज्ञात्वा प्रश्नसूत्राणि उत्तरसूत्राणि चाध्येयानीति हृदयं, तच्च नारकाणामसुरकुमारादीनां च संहननसंस्थानलेश्यासूत्रेषु भवति, तच्चैवम्-'चउसद्वीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किंसंघयणी, गोयमा ! असंघयणी, जे पोग्गला इहा कंता ते तेसिं संघायत्साए परिणमंति, एवं |संठाणेवि, नवरं भवधारणिज्जा समचउरंससंठिया उत्तरवेउबिया अन्नयरसंठिया एवं लेसासुवि, नवरं कइ लेस्साओ पन्न-16
ताओ?, गोयमा ! चत्तारि, तंजहा-किण्हा नीला काऊ तेऊलेसा, चउसठ्ठीए णं जाव कण्हलेसाए वट्टमाणा किं कोहोव| उत्ता ?, गोयमा ! सधेवि ताव होज लोहोवउत्ता' इत्यादि, एवं 'नीलाकाऊतेऊवि' नागकुमारादिप्रकरणेषु तु 'चुलसीए| नागकुमारावाससयसहस्सेसु' इत्येवं “चउसट्ठी असुराणं नागकुमाराण होइ चुलसीइ" इत्यादेवेचनात् प्रश्नसूत्रेषु भवन-1
समानानात्वमवगम्य सूत्राभिलापः कार्य इति ॥ &I असंखेजेसु णं भंते ! पुढविकाइयावाससयसहस्सेसु एगमेगंसि पुढविकाइयावासंसि पुढविकाइयाणं केव-12
तिया ठितिठाणा पण्णत्ता ?, गोयमा! असंखेजा ठितिठाणा पण्णत्ता, तंजहा-जहन्निया ठिई जाव तप्पाका उग्गुकोसिया ठिई । असंखेनेसुण भंते ! पुढविक्काइयावाससयसहस्सेसु एगमेगंसि पुढविक्काइयावासंसि ४ जहनियाए ठितीए वट्टमाणा पुढविकाइया कि कोहोवउत्ता माणोवउत्तामायोवउत्ता लोभोवउत्ता?, गोयमा! कोहोवउत्तावि माणोवउत्तावि मायोवउत्तावि लोभोवउत्तावि, एवं पुढविक्काइयाणं सव्वेसुवि ठाणेसु अभं
दीप अनुक्रम [६६]
KARSASSAGAR
SERIAN
~161~