________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४८]
सू४८
दीप अनुक्रम [६७]
गयं, नवरं तेउलेस्साए असीति भंगा, एवं आउक्काइयावि, तेउकाइयवाउकाइयाणं सव्वेसुवि ठाणेसु अभं- १ शतके
18 उद्देशः ५ मज्ञप्तिः
गयं ॥ वणस्सइकाइया जहा पुढविक्काइया ॥ (सू० ४८)॥ अभयदेवी-
| असुराणां'एवं पुढविकाइयाणं सब्वेसु ठाणेसु अभंगति, पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्ता बहवो लभ्यन्त
स्थित्यादी या वृत्तिः इत्यभङ्गक दशस्वपि स्थानेषु, नवरं 'तेउलेसाए असीई भंग'त्ति, पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या, सा को.४७ पृ॥ ७४॥
च यदा देवलोकाञ्चयुत्तो देव एकोऽनेको वा पृथिवीकायिकेषत्पद्यते तदा भवति, ततश्च तदैकत्वादिभवनादशीतिर्भङ्गका | व्यादीनां आल भवन्तीति । इह पृथिवीकायिकप्रकरणे स्थितिस्थानद्वारं साक्षाल्लिखितमेवास्ति, शेषाणि तु नारकवद्वाच्यानि, तत्र च 'नवर।
|णाणतं जाणियवं' इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उत्तरतश्चावसेयं, तच शरीरादिषु सप्तम द्वारेष्विदम्-'असंखिजेसु शाण भंते ! पुढविकाइयावाससयसहस्सेसु जाव पुढविकाइयाणं कइ सरीरा पन्नत्ता, गोयमा । तिनि सरीरा, तंजहा
ओरालिए तेयए कम्मए' एतेषु च 'कोहोवउत्तावि माणोवउत्तावी त्यादि वाच्यं, तथा 'असंखेज्जेसु णं जाव पुढविकाइयाणं सरीरंगा किंसंघयणी ?' इत्यादि तथैव, नवरं 'पोग्गला मणुन्ना अमणुन्ना सरीरसंघायत्ताए परिणमंति' एवं संस्थानद्वारेऽपि. किन्त उत्तरे 'हंडसंठिया' एतावदेव वाच्यं न तु 'दुविहा सरीरगा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेज-|| दिया य' इत्यादि, पृथिवीकायिकानां तदभावादिति । लेश्याद्वारे पुनरेवं वाच्यं-'पुढविक्काइयाणं भंते ! कइ लेस्साओ पन्न
M ॥ ७४॥ ताओ?, गोयमा ! चत्तारि, तंजहा-कण्हलेसा जाव तेउलेसा' एतासु च तिसृष्वभङ्गकमेव, तेजोलेश्यायां त्वशीतिर्भङ्गकाः, एतच प्रागेवोक्तमिति । दृष्टिद्वारे इदं वाच्यम्-'असंखेजेसु जाव पुढविकाइया किं सम्मादिही मिच्छादिही |
*
REaamana
~162~