________________
आगम
(०५)
སྒྲ + ངྒལླཱ ཡྻ
|[६४-६५ ]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [५], मूलं [४६] +गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १
॥ ७३ ॥
Educator
विशेषः, तासां भिन्नत्वाद्, अत एव तदर्शनाय गाथा- 'काऊ' इत्यादि, तत्र 'तहयाए मीसिय'त्ति वालुकाप्रभाप्रकरणे ४११ शतके | उपरितननरकेषु कापोती अधस्तनेषु तु नीली भवतीति यथासम्भवं प्रश्नसूत्रे उत्तरसूत्रे चाध्येतव्य इत्यर्थः, यच्च सूत्राभिला| पेषु नरकावा ससज्ञयानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समव सेयमिति, एवं सूत्राभिलापः कार्यः'सक्करप्पभाषणं भंते ! पुढवीए पणवीसाए निरयावाससयस हस्सेसु एकमेकंसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ ?, गोयमा ! एगा काउलेस्सा पण्णत्ता । सकरप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोबत्ता?' इत्यादि 'जाव सत्तावीसं भंगा'। एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः ॥
सीएणं भंते! असुरकुमारावाससयसहस्सेस एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केव इया ठिइठाणा पण्णत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पण्णत्ता, जहन्निया ठिई जहा नेरइया तहा, नवरं पडिलोमा भंगा भाणियच्चा - सव्वेवि ताव होल लोभोवउता, अहवा लोभोवउत्ता य मायोवउत्ते य, अहवा लोभोवउत्ता य मायोवउत्ता य, एएणं गमेणं नेयव्वं जाव धणिय कुमाराणं, नवरं णाणत्तं जाणियध्वं ॥ (सू० ४७) ।
असुरकुमारप्रकरणे 'पहिलोमा भंग'त्ति, नारकप्रकरणे हि क्रोधमानादिना क्रमेण भङ्गकनिर्देशः कृतः, असुरकुमारादिप्रकरणेषु लोभमायादिनाऽसौ कार्य इत्यर्थः, अत एवाह - 'सब्वेवि ताव होज लोहोवउस'त्ति, देवा हि प्रायो लोभवन्तो भवन्ति तेन सर्वेऽप्यसुरकुमारा टोभोपयुक्ताः स्युः, द्विकसंयोगे तु लोभोपयुक्तत्वे बहुवचनमेव, मायोपयोगे त्वेकत्ववहुत्वाभ्यां द्वौ भङ्गको, एवं सप्तविंशतिर्भङ्गकाः कार्याः, 'नवरं णाणतं जाणियव्वंति नारकाणामसुरकुमारादीनां च
For Parts Only
~ 160~
उद्देश: ५ नारकस्थि
त्वदौक्रोधा खू ४३
॥ ७३ ॥
rary org