________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [४६] +गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४६]
गाथा
ॐॐॐॐॐ
प्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिन एव ते, ये तु मिथ्यादृष्टयस्ते सज्ञिभ्योऽसज्ञिभ्यश्चोत्पद्यन्ते, तत्र ये सन्निभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् व्यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषां पूर्वमज्ञानद्वयं पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-'तिन्नि अण्णाणाई भयणाए'त्ति भजनया' विकल्प-10 || नया कदाचिढ़े कदाचित्रीणीत्यर्थः, अत्रार्थ गाथे स्याताम्-"सन्नी नेरइएसुं उरलपरिचायणंतरे समए । विन्भंग ओहि |
वा अविग्गहे विग्गहे लहइ ॥१॥ अस्सन्नी नरएसुं पज्जतो जेण लहइ विन्भंगं । नाणा तिन्नेव तओ अन्नाणा दोन्नि तिन्नेव ॥२॥" एवं तिन्नि णाणे'त्यादि, आभिनिबोधिकज्ञानवत् सप्तविंशतिभङ्गकोपेतानि आद्यानि त्रीणि ज्ञानानि * अज्ञानानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति ।
'तिन्नि अन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी विवक्ष्येते तदाऽशीतिर्भङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकास्तेषामवसेया इति ॥ योगद्वारे 'एवं कायजोए'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिभङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्यकाययोगाश्रयणाच, सप्तविंशतिरुक्तेति ।। उपयोगद्वारे 'सागारोवउत्त'त्ति, आकारो-विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोनाकारः सामान्यग्राहीत्यर्थः । 'णाणसं लेसासु'त्ति, रलप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि,केवलं लेश्यासु
१ सञ्जी औदारिकपरित्यागानन्तरसमयेऽविग्रहो विग्रहो वा नैरयिकेषु लभते विभामवधि वा ॥१॥ असनी येन पर्याप्तः सन् ६ विभङ्ग लभते नरकेषु । ततो ज्ञानानि त्रीणि भज्ञानानि त्रीणि द्वे वा ॥२॥
दीप अनुक्रम [६४-६५]
व्या
..
३
~159~