________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या- प्रज्ञप्तिः अभयदवी- या वृत्तिः
प्रत सूत्रांक [४५]]
"
न्मधारणीयानीत्यर्थः, 'उत्तरवेउब्विय'त्ति पूर्ववैक्रियापेक्षयोत्तराणि-उत्तरकालभावीनि वैक्रियाणि उत्तरवैक्रियाणि, || १ शतके 'हुंडसंठिय'ति सर्वत्रासंस्थितानि ॥
है उद्देशः५
दर्शनज्ञाइमीसे णं जाव किं सम्मदिही मिच्छादिही सम्मामिच्छादिही, तिन्निवि । इमीसे णं जाव सम्मईसणे। वट्टमाणा नेरइया सत्तावीसं भंगा, एवं मिच्छादसणेवि, सम्मामिच्छादंसणे असीति भंगा ॥ इमीसे णं हा भंते ! जाच किं नाणी अन्नाणी ?, गोयमा! णाणीवि अन्नाणीवि, तिन्नि नाणाई नियमा, तिन्नि अन्नाणाईकोस ४६ भयणाए । इमीसे गं भंते ! जाव आभिणियोहियनाणे वट्टमाणा सत्तावीसं भंगा, एवं तिनि नाणाई तिन्नि* अन्नाणाई भाणियब्वाई। इमीसे णं जाय किंमणजोगी वडजोगी कायजोगी.? तिन्निवि । इमीसे णं जाव || मणजोए वट्टमाणा कोहोवउत्ता, सत्तावीसं भंगा। एवं वइजोए एवं कायजोए ॥ इमीसेणं जाव नेरइया किं सागारोवउत्ता अणागारोवउत्सा, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि । इमीसे णं जावसागारोवओगे घट्टमाणा किं कोहोवउत्ता, सत्तावीसं भंगा । एवं अणागारोवउत्साथि सत्तावीसं 'भंगा ॥ एवं सत्तवि पुढविओ नेयचाओ, णाणसं लेसासु गाहा-काऊय दोस तश्याए मीसिया नीलिया चउ-||
॥७२॥ थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ॥१॥(सू०.४६)
दृष्टिद्वारे 'सम्मामिच्छादसणे असीइभंग'त्ति मिश्रादृष्टीनामल्पत्वात्तद्धावस्यापि च कालतोऽल्पत्वादेकोऽपि लभ्यते | इत्यशीतिभङ्गाः॥ ज्ञानद्वारे 'तिन्नि णाणाई नियम'त्ति ये ससम्यक्त्वा नरकेषुत्पद्यन्ते तेषां प्रथमसमयादारभ्य भव
दीप अनुक्रम [६३]
5
-%
ERX
RELIERtunintentarin
~158~