________________
गम (०५)
[भाग-८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
व्याख्या- ___ व्याख्यातं समवापारूपं चतुर्थमनम्, अथावसायातस 'विवाहपत्ति'त्तिसज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकु- १ शतके
प्रज्ञप्तिः । अरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपोताव्ययस्वरूपस्य पदोदारशब्दस्य लिङविभकियुक्तस्य सदा- उपोदूपात अभयदेवी
1 ख्यातख सलक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकस्य नानाविधाजुतप्रवरचरितस्य षट्त्रिंशत्प्रश्नसहनप्रमाणसूत्र-II या वृत्ति
देहरूप चतुरनुयोगचरणस्य ज्ञानचरणनयनयुगलस्य द्रव्यास्तिकपर्यायास्तिकनय द्वितयदन्तमुशलस्य निश्चयव्यवहारनयस-|| मुन्नतकुम्भद्वयख प्रस्तावनाषचनरचनाप्रकाण्डशुण्डादण्डस्य निगमनवचनातुच्छपुच्छस्य कॉलाद्यष्टप्रकारप्रवचनोपचार-द
चारुपरिकरस्थ उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस यशापटहपटुप्रतिरवापूर्णदिक्चक्रवालस्य स्याद्वादविशदाशिवशीकृतस्य विविधतुतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुवलदलनाय श्रीमन्महावीरमहाराजेन |नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनावाधमधिगमाय पूर्वमुनिशिल्पिकल्पितयोबहुप्रवरगुण
१ उत्तमस्य जयकुअरामिधस्य । २ पदाश्चरणाः पदानि सुविचन्तानि । ३ विचक्षणा विद्वांसश्च । १ शत्रुकृता दिव्याचाश्च । ५ चवादयः आगमनं च। ६ उभयत्र खरूपाविचलनं। ७ हस्तिपक्षे मेघवगम्भीरध्वनेः, अतिशयेन सालहारध्यनेः । ८ हस्तिपक्षे पुरुषचिहरचनया युक्तस्य अन्यत्र पुमादिप्रथमादिना । ९शोभनानि आख्यातानि यत्र, नित्यं प्रसिद्धस्य । १० इस्तिपक्षेऽवयवाः सुवर्णाभरणैः । ११ प्रवराणि चरितानि । यत्र, पक्षे यस्य । १२ सूत्ररूपो देहो यस्स, पके सूत्रो कमाणबुको देश यस्य । १३ यानुयोगः १ चरणानुयोगः २ गणितानुयोगः । धर्मकथानुयोगः ४ । १४ काल: १ मरमरूपम् २ मईः ३ संबन्धः। उपकास ५ फिरेका संसर्गः शब्दः ८ एतेऽए । यद्वा 'काले विणए बहुमाणे इत्यादयोऽष्टी ज्ञानोपचाराः । १५ हेतयः-शस्त्राणि विविधतव एवं हेतयः पक्षे विविधहेतवो या हेतयः ।
-NCCES
अनुक्रम
*44
वृत्तिकारेण कृता जयकुंजर-हस्तिना सह अस्य 'विवाहपन्नत्ति' सूत्रस्य तुलना
~16~