________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [-1, वर्ग -1, अंतर्-शतक -1, उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
4%EC
॥ अहम् ॥ नन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवसूरिविहितविवरणयुता श्रीमद्गणधरवरसुधर्मस्वामिप्रणीता।
व्याख्याप्रज्ञप्तिः।
4%A5
I
%A5%
%%95%ACN
सर्वज्ञमीश्वरमनन्तमसङ्गमैग्य, सार्वीयमस्मेरमनीशमनीहमिर्द्धम् । सिद्ध शिव शिवकर करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणोमि ॥१॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥
एतट्टीकाची जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ॥३॥ ६ १ अनन्तार्थगोचरानन्तकालगोचरज्ञानाव्यतिरेकात् । २ रागधनादिसङ्गरहितं । ३ प्रधानम् । १ सर्वेभ्यो हितम् । ५ वेदोदयरहितं । ६ खयम्बुद्धत्वात्परमपरमेष्ठित्वान्नास्यान्य ईशः । ७ ईहा स्पृहा विकल्पो वा । ८ अन्तर्ज्ञानलक्ष्म्या तपस्तेजसा वा बहिः शरीरतेजसा दीप्तं । ९ आगमसिद्धमर्थतो द्वादशाक्रीप्रणयनात् निष्ठितार्थ वा मङ्गलरूपं वा । १० रोगायुपद्रवाभाववन्तं । ११ इन्द्रियै रहित, निरुपयोगत्वाचेपाम् , हेतुहेतुमद्भावः सर्वत्र । १२ खरूपविशेषणं भावजिनवादेव पूर्वोक्तरूपस्य जिनस्य ।
T
-%ाजवछ
वृत्तिकार-रचिता आरंभिक-गाथा:
~15~