________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४]
दीप अनुक्रम [६१-६२]
व्याख्या-1 व्यपेक्षया जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु सागरोपमम् , एतस्यां चैकैकसमयवृद्ध्याऽसोयानि स्थितिस्था-15| १ शतके प्रज्ञप्तिः ॥ नानि भवन्ति, असपेयत्वात्सागरोपमसमयानामिति, एवं नरकावासापेक्षयाऽप्यसोयान्येव तानि केवलं तेषु जघन्यो-1|| उद्देशः ५ अभयदेवीत्कृष्टविभागो ग्रन्थान्तरादवसेयो, यथा प्रथमप्रस्तटनरकेषु जघन्या स्थितिर्दश वर्षसहस्राणि उत्कृष्टा तु नवतिरिति,
स्थिती या वृत्तिः एतदेव दर्शयन्नाह-'जहपिणया ठिती'त्यादि, जघन्या स्थितिर्दशवर्षसहस्रादिका इत्येकं स्थितिस्थानं, तच्च प्रतिनरकं |
क्रोधोपयु
कादिः भिन्नरूपं, सैव समयाधिकेति द्वितीयम् , इदमपि विचित्रम् , एवं यावदसङ्ख्येयसमयाधिका सा, सर्वान्तिमस्थितिस्थान
सू४४ दर्शनायाह-'तप्पाउग्गुक्कोसिय'त्ति, उत्कृष्टा असावनेकविधेति विशेष्यते तस्य-विवक्षितनरकावासस्य प्रायोग्या-उचिता & उत्कर्षिका तत्प्रायोग्योत्कर्षिका इत्यपरं स्थितिस्थानम्, इदमपि चित्रं, विचित्रत्वादुत्कर्षस्थितेरिति ॥ एवं स्थितिस्थानानि
प्ररूप्य तेष्वेव क्रोधाद्युपयुक्तत्वान्नारकाणां विभागेन दर्शयन्निदमाह-इमीसे णं इत्यादि, 'जहनियाए ठिईए वमाणस्सत्ति या यत्र नरकावासे जघन्या तस्यां वर्तमानाः, किं कोहोवउत्ते'त्यादि प्रश्ने 'सव्वेवी'त्याधुत्तरं, तत्र च प्रतिनरकं जघन्यस्थितिकानां सदैव भावात् तेषु च क्रोधोपयुक्तानां बहुत्वात्सप्तविंशतिर्भङ्गकाः, एकादिसङ्ग्यातसमयाधिकजघन्यस्थिति. कानां तु कादाचित्कत्वात् तेषु च क्रोधाद्युपयुक्तानामेकत्वानेकत्वसम्भवादशीतिर्भङ्गकाः, एकेन्द्रियेषु तु सर्वकषायोपयुक्तानां |
प्रत्येक बहूनां भावादभङ्गकम, आह च-"संभवइ जहिं विरहो असीई भंगा तहिं करेजाहि । जहियं न होइ बिरहो & अभंगयं सत्तबीसा वा ॥१॥" अयं च तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तूत्पादापेक्षया, यतो रत्नप्रमायां चतुर्विंशति
१-यत्र (एकादिसङ्ख्यातसमयाधिकादौ ) विरहः संभवति तत्राशीति भङ्गानां कुर्यात् । यत्र न विरहो भवति तत्रामङ्गक सप्तविंशतिर्या ॥१॥
5555534
Indiranmaru
~152