________________
आगम
(०५)
प्रत
सूत्रांक [४४ ]
दीप
अनुक्रम [६१-६२]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [१], वर्ग [−], अंतर् शतक [-], उद्देशक [ ५ ], मूलं [४४] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Educat
य मायोउन् य ३, कोहोबत्ता य माणोवउत्ता य मायाउवडत्ता य ४ एवं कोहमाणलोभेणवि चत्र ४, एवं कोहमायालोभेणवि च ४ एवं १२, पच्छा माणेण मायाए लोभेण य कोहो भइयव्वो, ते कोहं अमुंचता ८, एवं सत्तावीसं भंगा णेयव्वा ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयाचाससयसहस्सेसु एगमेगंसि निरयावासंसि समयाहियाए जहन्नद्वितीय वट्टमाणा नेरइया किं कोहोबत्ता माणोवउत्ता मायोवडता लोभोवडत्ता ?, गोयमा ! कोहोबउसे य माणोवउत्ते य मायोवडत्ते य लोभोवउत्ते य, कोहोबउत्ता यमाणोवन्ता य मायोवन्ता य लोभोवन्ता य, अहवा कोहोवउसे य माणोवउत्ते य, अहवा कोहोवउत्ते य माणोवउत्ता य एवं असीति भंगा नेयव्वा, एवं जाव संखितसमयाहिया टिई असंखेजसमग्राहियाए ठिईए तप्पाकोसियाए ठिईए सत्तावीस भंगा भाणियन्वा ॥ ( सू० ४४ )
'पुढची 'त्यादि, तत्र पुढवीति लुप्तविभक्तिकत्वान्निर्देशस्य पृथिवीषु उपलक्षणत्वाच्चास्य पृथिव्यादिषु जीवावासेष्विति द्रष्टव्यमिति । 'ठिह'ति 'सूचनात् सूत्र' मिति न्यायात् स्थितिस्थानानि वाघ्यानीति शेषः । एवम् 'ओगाहणे 'ति अबगाहनास्थानानि शरीरादिपदानि तु व्यक्तान्येव एकारान्तं च पदं प्रथमैकवचनान्तं दृश्यम् इत्येवमेतानि स्थितिस्थानादीनि दश वस्तूनि इहोद्देशके विचारयितव्यानीति गाथासमासार्थः, विस्तरार्थं तु सूत्रकारः स्वयमेव वक्ष्यतीति, तत्र रत्नप्रभापृथिव्यां स्थितिस्थानानि तावत्प्ररूपयन्नाह - 'इमीसे णमित्यादि व्यक्तं, नवरम् 'एगमेगंसि निरयाबा संसित्ति प्रतिनरकावा समित्यर्थः 'ठितिठाण'त्ति आयुषो विभागाः 'असंखेज'त्ति सङ्ख्यातीतानि कथं ?, प्रथमपृथि
For Parts Only
~ 151~