________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प
प्रत सूत्रांक
[४३]
हुं ति भवणाई ॥१॥" 'चत्तालीसत्ति द्वीपकुमारादीनां पण्णां प्रत्येकं चत्वारिंशद्भवनलक्षा, "तीसा पत्तालीसा। प्रज्ञप्तिःचोत्तीस चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ होति भवणाई ॥१॥"'उत्तीस'त्ति द्वीपकुमारादीनां षण्णां है अभयदेवी-& प्रत्येकं पत्रिंशद्भवनलक्षाणीति ॥ अथाधिकृतोद्देशकार्थसहाय गाथामाह
स्थिती या वृत्तिः पुढवि द्विति" ओगाहणसरीरसंघयणमेव संठाणे । लेस्सा "दिही णाणे जोगुव'ओगे य दस ठाणा ॥१॥
क्रोधोपइमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावाससि नेरइ
तादिः ॥६८॥
सू४४ it.याण केवड्या ठितिठाणा पण्णत्ता ?, गोयमा ! असंखेज्जा ठितिठाणा पण्णत्ता, तंजहा-जहनिया ठिती
समयाहिया जहनिया ठिई दुसमयाहिया जाव असंखेजसमयाहिया जहनिया ठिई तप्पाउरगुकोसिया ४ ठिती । इमीसे णं भंते रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि
जहनियाए ठितीए वट्टमाणा नेरइया कि कोहोवउत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्ता ?, गोयमा !16
सब्वेवि ताय होजा कोहोवउक्सा १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा कोहोवउत्ता य माणी-|| ४ व उत्ता य ३, अहवा कोहोबउत्ता य मायोवउत्ते य ४, अहवा कोहोवउत्ता यमायोवउत्ता य ५, अहवा। कोहोववत्ता य लोभोवउत्ते य ६, अहवा कोहोवउत्सा य लोभोवउत्ता य ७। अहवा कोहोवउत्ता य माणो-18/ वउत्ते य मायोच उत्ते य १, कोहोवउत्ता य माणोवउत्ते य मायोवउत्ता य२, कोहोवउत्ता य माणोवउत्ता
१ विशश्चत्वारिंशचतुस्विंशच्चैव शतसहस्राणि षट्चत्वारिंशत् षण्णां प्रत्येक पत्रिंशदुत्तरस्यां भवनानि भवन्ति ॥१॥
दीप अनुक्रम [५२-६०
KHin६८॥
REaratinum
~150~