SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [४३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: C % प्रत सूत्रांक [४३] तिन्नि । सत विमाणसयाई चउसुवि एएमु कप्पेसुं ॥२॥ एक्कारसुत्तरं हेडिमेसु सत्तुत्तरं सयं च मज्झिमए । सयमेग उचरिमए पंचेच अणुत्तरविमाणा ॥३॥ (सू०४३) । तत्र 'रयणप्पभ'त्ति नरकवर्ज प्रायः प्रथमकाण्डे इन्द्रनीलादिबहुविधरत्नसम्भवात् रसानां प्रभा-दीप्तिर्यस्यां साल रत्नप्रभा.यावत्करणादिदं दृश्य-शर्कराप्रभावालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभेति, शब्दार्थश्च रत्नप्रभावदिति, 'तम-1| तमति तमस्तमःप्रभेत्यर्थः, तत्र प्रकृष्टं तमस्तमस्तमस्तस्येव प्रभा यस्याः सा तमस्तम-प्रभा ॥ एतासु च नरकावासा भवन्तीति तान् आवासाधिकाराच शेषजीवावासान् परिमाणतो दर्शयन्नाह-'इमीसे णमित्यादि, 'अस्यां विनेयप्रत्यक्षायां 'नरयावाससयसहस्स'त्ति आवसन्ति येषु ते आवासाः नरकाश्च ते आवासाश्चेति नरकावासास्तेषां यानि शतसहस्राणि तानि तथेति । शेषपृथिवीसूत्रणि तु गाथाऽनुसारेणाध्येयानि, अत एवाह-'गाह'त्ति, सा चेयं-'तीसा य पन्नवीसा इत्यादि, सूत्राभिलापश्च-'सक्करप्पभाए णं भंते ! पुढवीए कइ निरयावाससयसहस्सा पन्नत्ता', गोयमा ! पणवीसं निरयावाससयसहस्सा पन्नत्ता' इत्यादिरिति । 'छण्डंपि जुयलयाण'ति, दक्षिणोत्तरदिग्भेदेनासुरादिनिकायो द्विभेदो भवतीति युगलान्युक्तानि, तत्र षट्सु युगलेषु प्रत्येकं षट्सप्ततिर्भवनलक्षाणामिति । एषां चासुरादिनिकाययुमगलानां दक्षिणोत्तरदिशोरयं विभाग:-"चउतीसा चउचत्ता अकृत्तीसं च सयसहस्साओ । पन्ना चत्तालीसा दाहिणओ | १ चतुर्विंशचतुश्चत्वारिंशदष्टत्रिंशच्च शतसहस्राणि । पञ्चाशचत्वारिंशच दक्षिणस्यां भवनानि भवन्ति ॥ १॥ [१० लक्षाः & षण्णां प्रत्येकम् ] 96%96%25-4-%25 दीप अनुक्रम [५२-६० REairat I murary.om नाराकादिनाम् नामानि एवं वर्षा: ~149~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy