________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४]
गा- मस्तु' पर्याप्तं भवतु नातः परं किञ्चिद् ज्ञानान्तरं प्राप्तव्यमस्यास्तीत्येतद्वक्तव्यं 'स्यात्' भवेत्, सत्यत्वादस्येति ॥ १ शतके प्रज्ञप्तिः। प्रथमशते चतुर्थोद्देशकः समाप्तः॥१-४॥
उद्देशः ५ अभयदेवी
नारकादीया वृत्तिः HIMI अनन्तरोदेशकस्थान्तिमसूत्रेष्वहदादय उक्तास्ते च पृथिव्यां भवन्तीति अथवा पृथिवीतोऽप्युवृत्य मनुजत्वमवाप्ताः नामासन्तस्ते भवन्तीति पृथिवीप्रतिपादनायाह तथा 'पुढवित्ति यदुद्देशकसङ्ग्रहिण्यामुक्तं तत्प्रतिपादनाय चाह
वासा ॥६ ॥ कति गंभंते ! पुढवीओ पन्नत्ताओ?, गोयमा! सत्त पुढचीओ पन्नत्ताओ, जहा-रयणप्पभा जाच तम-द
सू४३ तमा ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए कति निरयावाससयसहस्सा पन्नत्सा ?, गोयमा! तीसं निरयावाससयसहस्सा पन्नत्सा, गाहा-तीसा य पन्नवीसा पन्नरस दसेव या सपसहस्सा । तिन्नेगं पंचूर्ण पंचेच
अणुत्तरा निरया ॥१॥ केवइया णं भंते ? असुरकुमारावाससयसहस्सा पन्नत्ता?, एवं-चउसही असुराणं Mचउरासीई य होइ नागाणं । बावत्तरि सुवन्नाण वाउकुमाराण छन्न उई॥१॥ दीवदिसाउदहीणं विजुकुमा-IP
रिंदणियमग्गीणं । उहंपि जुयलयाणं छावत्तरिमो सयसहस्सा ॥२॥ केवइया णं भंते ! पुढविकाइयावा| ससपसहस्सा पपणता?, गोयमा असंखेवा पुढविकाइयावाससयसहस्सा पण्णत्ता,गोयमा !जाव असंखिजा
ICI||६७॥ जोतिसियचिमाणावाससयसहस्सा पण्णत्ता । सोहम्मे भंते ! कप्पे केवइया विमाणावाससयसहस्सा पण्णत्ता, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता, एवं-पत्तीसहावीसा बारस अट्ट चउरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सा सहस्सारे ॥१॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए
BCC5%95%ॐॐॐ
दीप अनुक्रम [५१]
अत्र प्रथम-शतके चतुर्थ-उद्देशकः समाप्त: अथ प्रथम-शतके पंचम-उद्देशक: आरब्ध:
~148~