________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%A5
प्रत सूत्रांक [४२]
नाभिप्रायेण पृऐ-यदुत उपशाम्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि भवन्ति विशुद्धसंयमादिसाध्या व सिद्धिरिति सा छास्थस्यापि स्यादिति । 'अंतकरें' ति भवान्तकारिणः, ते च दीर्घतरकालापेक्षयाऽपि भवन्तीत्यत आह|| अंतिमसरीरिया वत्ति अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्चये । 'सब्ब-8
दुक्खाणमंतं करेंसु' इत्यादी 'सिन्झिसु सिझंती'त्याद्यपि द्रष्टव्यं, सियाद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, |'उप्पन्ननाणदंसणधरे'ति उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव 'अरह'त्ति पूजाहाः 'जिण'त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह-'केवली'ति सर्वज्ञाः, 'सिझंती' त्यादिषु चतुर्घ पदेषु वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् 'सिझिसु सिझंति सिज्झिस्संती'त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव 'सब्बदु
खाण' मित्यादौ पञ्चमपदेऽसौ विहित इति । 'जहा छउमत्थो' इत्यादेरियं भावना-'आहोहिएणं भंते ! मणूसेऽतीद| तमणतं सासय मित्यादि दण्डकत्रयं, तत्राधः-परमावधेरधस्ताद् योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहर त्यसौ आधो-2
ऽवधिका-परिमितक्षेत्रविषयावधिकः 'परमाहोहिओ'त्ति परम आघोऽवधिकाद् यः स परमाधोऽवधिकः, प्राकृतत्वाच्च
व्यत्ययनिर्देशः परमोहिओत्ति कचित्पाठो व्यक्तश्च, स च समस्तरूपिद्रव्यासायातलोकमात्रालोकखण्डासपातावस-14 सापिणीविषयावधिज्ञानः, 'तिन्नि आलावग'त्ति कालत्रयभेदतः, 'केवली ण'मित्यादि केवलिनोऽप्येते एव त्रयो दण्डकाः है विशेषस्तु सूत्रोक्त एवेति । 'से गुण मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, 'अलमत्थुत्ति वत्तवं सियति 'अल
RECRoc
दीप अनुक्रम [५१]
*-*4%AC%
8
Munior
~147~