________________
आगम
(०५)
पूज्य
आग
मोद्धार
कश्री
संशो
प्रत
धित:
सूत्रांक मुनि
[ ४२ ]
दीपर
दीप
अनुक्रम
[५१]
त्नसा
गरेण
संक
लित..
आग
मसूत्र
[०५], अंग
त्र
व्याख्याअरहा जिणे केवली भवित्ता तओ पच्छा सिज्यंति जाब अंतं करेस्संति वा? हंता गोयमा ! तीतमर्णतं सासयं प्रज्ञप्तिः | समयं जाव अंत करेस्संति वा । से नूणं भंते ! उत्पन्ननाणदंसणवरे अरहा जिणे केवलि अलमत्युत्ति वत्तअभयदेवी- *व्वं सिया ? हंता गोयमा ! उप्पन्ननाणदंसणधरे अरहा जिणे केवली अलमत्युत्ति वतव्वं सिया । सेवं भंते ! या वृत्तिः १
।। ६६ ।।
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [४], मूलं [४२]
Jam Educator
सेवं भंते ! ति ॥ ( सू० ४२ ) ॥ चत्थो उद्देसो समन्तो ॥ १-४ ॥
४
'पोग्गले 'ति परमाणुरुत्तरत्र स्कन्धग्रहणात् 'तीतं' ति अतीतम्, इह च सर्वेऽध्यभाव काला (अकर्मक धातु संयोगे देशः कालो | भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् - वार्त्तिकम् ) इत्यनेनाधारे द्वितीया, ततश्च सर्वस्मिन्नतीत इत्यर्थः, 'अनंत' ति अपरिमाणम्, अनादित्वात्, 'सास' ति सदा विद्यमानं, न हि लोकोऽतीतकालेन कदाचिच्छून्य इति, 'समय'ति कालं 'भुवित्ति अभूदिति, एतद्वक्तव्यं स्यात् ? सद्भूतार्थत्वात्, 'पप्पन्नं'ति प्रत्युत्पन्नं वर्त्तमानमित्यर्थः, वर्त्तमानस्यापि शाश्वतत्वं सदाभावाद्, एवमनागतस्यापीति । अनन्तरं स्कन्ध उक्तः, स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादिति जीवसूत्रं, जीवाधिकाराञ्च प्रायो यथोत्तरमधान जीववस्तुवक्तव्यतामुद्देशकान्तं यावदाह- 'छउमत्थे णमित्यादि, इह छद्म| स्थोऽवधिज्ञानरहितोऽवसेयो, न पुनरकेवलिमात्रम्, उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति, 'केवलेणं'ति असहायेन | शुद्धेन वा परिपूर्णेन वाऽसाधारणेन वा, यदाह - "केवलमेगं सुद्धं सगलमसाहारणं अनंतं च" 'संजमेणं' ति पृथिव्यादि| रक्षणरूपेण 'संवरेणं' ति इन्द्रियकपायनिरोधेन 'सिर्जिझसु' इत्यादौ च बहुवचनं प्राकृतत्वादिति । एतच्च गौतमेनाने१ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च ॥
Lovel
For Parana Prat Use Onl
परं वारेकी विना क
~146~
११ शतके उद्देशः ४ पुलपरि५ णामः सू४१
* सिद्धि
प्रकारः सू ४२
॥ ६६ ॥
janethion