________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४१]
वत्तव्वं सिया ?, हंता गोयमा ! तं चेव उच्चारेयध्वं । एस णं भंते ! पोग्गले अणागयमणतं सासयं समयं । भविस्सतीति बत्तब्वं सिया?, हन्ता गोयमा ! तं चेव उच्चारेयव्वं । एवं खंघेणवि तिन्नि आलावगा, एवं जीवेणवि तिन्नि आलावगा भाणियब्वा ॥ (सू०४१)॥छ उमत्थे णं भते! मणूसे अतीतमणतं सासयं समयं भुवीति केवलेणं संजमेण केवलेणं संवरे केवलेणं बंभचेरवासेणं केवलाहिं पबयणमाईहिं सिन्शिसु बुझिसु जाव सम्पदुक्खाणमंतं करिंसु ? गोयमा! नो इणहे समहे । से केणडेणं भंते ! एवं वुच्चइ तं चेव जाव अंतं करेंसु ? गोयमा ! जे के अंतकरा वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करि-- स्संति वा सव्वे ते उप्पन्ननाणदंसणधरा अरहा जिणे केवली भविता तओ पच्छा सिझंति बुझंति मुचंति । परिनिब्वायंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति बा, से तेणटेणं गोयमा! जाय सव्वदुक्खा
णमंतं करेंसु०, पडप्पन्नेऽवि एवं चेव नवरं सिझंति भाणियब्वं, अणागएवि एवं चेव, नवरं सिज्झिस्संति । Xभाणियव्यं, जहा छउमस्थो तहा आहोहिओवि तहा परमाहोहिओऽपि तिनि तिन्नि आलायगा भाणि-18 दियवा । केवली गं भंते ! मणूसे तीतमणतं सासयं समयं जाव अंतं करेंसु ? हेता सिर्जिझसु जाव अंतं क
रसु, एते तिन्नि आलाचगा भाणियब्धा छउमत्थस्स जहा नवरं सिझिसु सिझंति सिज्झिस्सति । से पूर्ण । भंते ! तीतमणतं सासयं समयं पडप्पन्नं वा सासयं समयं अणागयमणंतं वा सासयं समयं जे केइ अंतकरा 3 |वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सब्वे ते उप्पन्ननाणदंसणधरा
दीप अनुक्रम [५०]
CROCOLOCARECTRESSECRET
M
ontieraryara
~145