________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या-1 प्रज्ञप्तिः
CATE-AC
अभयदेवी-1
या वृत्तिः
प्रत सूत्रांक [४०]
454545454ॐॐ
तथाभावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशमकालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतया तु वेदयत्ये- १ शतक वेति । इह च द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैव ज्ञायते इति दर्शयन्नाह-'ज्ञात' सामान्येनाव- उद्देश ४ गतम् 'एतद् वक्ष्यमाणं वेदनाप्रकारद्वयम् 'अर्हता' जिनेन 'सुयंति 'स्मृतं' प्रतिपादितम् अनुचिन्तितं वा, तत्र स्मृत-8 कर्मवेदन| मिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधादिति, 'विण्णायं' ति विविधप्रकारैः-देशकाला| दिविभागरूपैति विज्ञातं, तदेवाह-इम कम्मं अयं जीवेत्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, 'अझो
सू४० वगमियाए'त्ति प्राकृतत्वादभ्युपगमः-प्रवज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुश्चनादीनामङ्गीकारस्तेन निर्वृत्ता आभ्यु| पगमिकी तया 'वेयइस्सइत्ति भविष्यकालनिर्देशः भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयः अतीतो वर्तमानश्च पुनरनु| भवद्वारेणान्यस्यापि ज्ञेयः संभवतीति ज्ञापनार्थः, 'उपकमियाए'त्ति उपक्रम्यतेऽनेनेत्युपक्रमः-कर्मवेदनोपायस्तत्र भवा औ-12 पक्रमिकी-स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया औपक्रमिक्या वेदनया वेदयिष्यति, तथा च 8 'अहाकम्मति यथाकर्म-धद्धकर्मानतिक्रमेण 'अहानिगरणति निकरणानां-नियतानां देशकालादीनां करणानां-विप-| |रिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति ॥|| | अनन्तरं कर्म चिन्तितं, तञ्च पुद्गलात्मकमिति परमाण्वादिपुद्गलांश्चिन्तयन्नाह-अथवा परिणामाधिकारात्पुद्गलपरिणाममाह-2॥६५ ।।
एस णं भंते ! पोग्गले तीतमणतं सासयं समयं भुवीति वत्तव्वं सिया ?, हंता गोयमा ! एस गं पोग्गले अतीतमणतं सासयं समयं भुवीति वत्तब्वं सिया। एसणं भंते ! पोग्गले पडुप्पन्नसासयं समयं भवतीति
दीप अनुक्रम [४९]
P
anauranorm
~144~