SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०] से नूणं भंते ! नेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थिर तस्स अवेइयत्ता मोक्खो, हंता गोयमा ! नेरइयरस वा तिरिक्ख०मणु देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइत्ता मोक्यो । से केणटेणं भंते ! एवं वुच्चति-नेरइयस्स वा जाच मोक्त्रो, एवं खलु मए गोयमा! विहे कम्मे पण्णत्ते, तंजहा-पएसकम्मे य अणुभागकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा बेएइ, ★ तत्थ णं जतं अणुभागकम्मं तं अस्धेगइयं वेएइ अत्धेगइयं नो वेएइ । णायमेयं अरहया सुयमेयं अरहया । विनायमेयं अरहया इम कम्मं अयं जीवे अज्झोवगमियाए वेयणाए बेदिस्सइ इमं कम्मं अयं जीवे उवक्रमि-18 याए वेदणाए वेदिस्सह, अहाकम्म अहानिकरणं जहा जहा तं भगवया दिड तहा तहा तं विप्परिणमिस्सतीति, से तेणटेणं गोयमा ! नेरइयस्स वा ४ जाव मोक्खो ॥ (सू०४०) | 'नेरइयास्स वे'त्यादी नास्ति मोक्षः इत्येवं संबन्धात्षष्ठी, 'जे कडे'त्ति तैरेव यद्बद्धं 'पावे कम्मे त्ति 'पापम्' अशुभं | नरकगत्यादि, सर्वमेव वा 'पापं' दुष्ट, मोक्षव्याघातहेतुत्वात् , 'तस्स'त्ति तस्मात्कर्मणः सकाशात् 'अवेइयत्त'त्ति तत्कर्मा&| ननुभूय एवं खलु'त्ति वक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'मए'त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञपेनात्मनः | स्वातन्त्र्य प्रतिपादयति, 'पएसकम्मे य'त्ति प्रदेशा:-कर्मपुद्गला जीवप्रदेशेष्योतप्रोतास्तद्रूपं कर्म प्रदेशकर्म 'अणुभागक-15 ४म्मे यत्ति अनुभाग:-तेषामेव कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्म तन्नियमाद्वे दयति, विपाकस्याननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशान्नियमाच्छातबतीत्यर्थः, अनुभागकर्म च दीप अनुक्रम [४९] OROSCORNERSEASEX ~143~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy