SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ACA प्रत सूत्रांक [३९] दीप अनुक्रम [४८] व्याख्या-3 बालपंडियबीरियत्ताए'त्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति । उदीर्णविपक्षत्वादुपप्रज्ञप्तिः शान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् 'उववाएजा पंडियवीरियत्ताए'त्ति उदीणोलापकापेक्षयोपशान्तालापकयोरयं || उहेशः। अभयदेवी- विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवी- मोहनीयोया वृत्तिः १ यस्यैव भावादितरयोश्चाभावात् । वृद्धस्तु काचिद्वाचनामाश्रित्येदं व्याख्यातं-मोहनीयेनोपशान्तेन सतान मिथ्यादृष्टिर्जायते, | दयादुप॥६४॥ साधुःश्रावको वा भवतीति । द्वितीयालापके तु'अबक्कमेज बालपंडियबीरियत्ताए'त्ति, मोहनीयेन हि उपशान्तेन संयत- ४/स्थानादि त्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, न तु मिथ्यादृष्टिः, मोहोदय एव तस्य सू३९ भावात् , मोहोपशमस्य चेहाधिकृतत्वादिति । अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह से भंते कि'मित्यादि, 'स'त्ति असी जीवः, अथार्थों वा सेशब्दः, 'आयाए'त्ति आत्मना 'अणायाए'त्ति अनात्मना, परत इत्यर्थे। 'अपक्रामति'। अपसर्पति, पूर्व पण्डितत्वरुचिर्भूत्वा पश्चाम्मिश्ररुचिमिथ्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीय कर्म मिथ्यात्वमोहनीय चारित्रमोहनीयं वा वेदयन् , उदीर्णमोह इत्यर्थः । 'से' कहमेयं भंते ति अथ 'कथं' केन प्रकारेण 'एतद्' अपक्रमणम् 'एवं ति मोहनीयं वेदयमानस्येति, इहोत्तर-गोयमे'त्यादि, 'पूर्वम्' अपक्रमणात् माग 'असी' अपकमणकारी जीवः 'एतदू' जीवादि अहिंसादि वा वस्तु 'एवं' यथा जिनरुक्तं रोचते' श्रद्धत्ते करोति वा, 'इदानीं मोहनीयो oil॥६४॥ दयकाले 'सः' जीवः 'एतत्' जीवादि अहिंसादि वा 'एवं' यथा जिनरुक्तं 'नोरोचते' न श्रद्धत्ते न करोति वा, 'एवं खलु' उपकारेण 'एतदू' अपक्रमणम् , एवं' मोहनीयवेदने इत्यर्थः॥ मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह N CCACACASS ~142~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy