SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३९] 'मोहणिजेण'ति मिथ्यात्वमोहनीयेन 'उदिपणेणं ति उदितेन 'उवहाएजत्ति उपतिष्ठेत्' उपस्थान-परलोकक्रियास्व|भ्युपगमं कुर्यादित्यर्थः, 'वीरियताएत्ति वीर्ययोगाद्वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्यमेव स्वार्थिकप्रत्यया॥ीर्यता वीर्याणां वा भावो वीर्यता, तया, 'अचीरियत्ताए'त्ति अविद्यमानवीर्यतया वीर्याभावेनेत्यर्थः, 'नो अवी रियत्ताएत्ति वीर्यहेतुकत्वादुपस्थानस्येति । 'बालवीरियत्ताए'त्ति बालः-सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभा४ावाच मिथ्यादृष्टिस्तस्य या वीर्यता-परिणतिविशेषः सा तथा तया । 'पंडियवीरियताए'त्ति पण्डितः-सकलाMवद्यवर्जकस्तदन्यस्य परमार्थतो निनित्त्वेनापण्डितत्वाद्, यदाह-"तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति मारागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥" इति, सर्वविरत इत्यर्थः । 'बालपंडियवी-13 परिपत्ताए'त्ति बालो देशे विरत्यभावात् पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो-देशविरतः, इह मिथ्यात्वे उदिते मिथ्यादृष्टित्वाज्जीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम् , एतदेवाह-'गोयमें'त्यादि ॥ उपस्थानविपक्षोऽपक्रमणमतस्तदाश्रित्याह-'जीवे णमित्यादि 'अवक्कमेन्ज'त्ति 'अपकामेत्' अपसर्पेत् , उत्तमगुणस्थानकाद् हीनतरं3 गच्छेदित्यर्थः, 'बालचीरियत्ताए अधक्कमेज'त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा 'अपक्रामेत् मिथ्यादृष्टिर्भवेदिति । णो पंडियबीरियत्ताए अवक्कमेज'त्ति, नहि पण्डितत्वात्प्रधानतरं गुणस्थानकमस्ति यतः पण्डितवीर्येणापसत्, "सिय बालपंडियवीरियत्ताए अवक्कमेजति स्यात्-कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्-'बालवीरियत्ताए नो पंडियबीरियचाए नो दीप अनुक्रम [४८] ॐॐॐ45555555 ~141~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy