________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक
व्याख्या कहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात् , द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति । तथा नया-द्रव्यास्तिकादयः,
स्तिकादया: ४१ शतके || सब यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं । विरुद्धत्वात्, इति शङ्का, इयं | उद्देशः३ अभयदेवी-IIचायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात् , दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां | श्रमणानां या वृत्तिः१ |समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहः, तत्र यदि नाम सर्ववि- All
रतिः सामायिकं तदा किमन्येन पारुष्यादिनियमेन ! सामायिकेनैव सर्वगुणावाप्ते, उक्तश्वासी इति शङ्का, इयं चायुक्ता, | यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च-"सामाइए वि हु सावजचाग-18
रुवे उगुणकरं एवं । अपमायवुहिजणगसणेण आणाओ विनेयं ॥१॥"ति। तथा प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणम्ला आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति ||
सन्देहा, अत्र समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति ॥ प्रथमशते तृतीयोद्देशकः ॥ ३॥
वेदन
[३७]
दीप अनुक्रम
[४५]
॥६२॥
अनन्तरोद्देशके कर्मण उदीरणवेदनायुक्तमिति तस्यैव भेदादीन् दर्शयितुं तथा द्वारगाथायां 'पगइ'त्ति यदुक्तं तच्चाभिधातुमाहकति णं भंते ! कम्मप्पगडीओ पण्णत्ताओ? गोयमा ! अह कम्मप्पगडीओ पण्णत्ताओ, कम्मप्पगडीए १ सर्वसावधत्यागरूपे सामायिके सत्यप्येतत्पौरुप्यादि गुणकरमप्रमादबृद्धिजनकत्वादाज्ञातो विज्ञेयम् ॥ १॥
अत्र प्रथम-शतके तृतीय-उद्देशक: समाप्त: अथ प्रथम-शतके चतुर्थ-उद्देशक: आरब्ध:
~138~