________________
आगम
(०५)
प्रत
सूत्रांक
[३७]
दीप
अनुक्रम [४५]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [३], मूलं [३७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Eucat
रितलक्षणं चेदम्-"असढेण समाइन्नं जं कत्थइ केणई असावज्जं । न निवारियमन्नेहिं बहुमणुमय मे यमायरियं ॥ १ ॥” ति । तथा मतं समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिन भद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात्, | तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः- यदेव मतभागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम्, अथ चाबहुश्रुतन नैतदवसातुं शक्यते तदैवं भावनीयम् - आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च रागादिविरहितत्वात्, आह च- “अणुवकयपराणुग्गहपरायणा जं जिणा | जुगप्पवरा । जियरागदो समोहा य णण्णहावाइणो तेणं ॥ १ ॥ ति । तथा भङ्गाः - द्वयादिसंयोगभङ्गकाः, तत्र च द्रव्य| तो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा- ईर्या| समित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तलक्षणायोगात्, तथाहि - "जो उ पमत्तो पुरिसो तस्स उ जोगं पडुञ्च जे सत्ता । वावजंती नियमा तेसिं सो हिंसओ होइ ॥ १ ॥ त्ति, उक्ता चेयमतः शङ्का, न चेयं युक्ता, एतद्द्वायो
१ अशठेन समाचीर्णे यदसावयं केनापि कुत्रचित् । अन्यैर्न निवारितं बहुनुमतमेतदाचरितम् ॥ १ ॥। २ यतः अनुपकृतपरानुग्रहपरायणा युगप्रवरा जितरागद्वेषमोहाश्च जिनान्ततो नान्यथावादिनः ॥ २ ॥ ३ यस्तु प्रमत्तः पुरुषस्तस्यैव योगं प्रतीत्य ये सत्या व्यापाद्यन्ते | स नियमाचेषां हिंसको भवति ॥ १ ॥
कांक्षा - मोहनियस्य वेदनं
For Par Lise Only
~ 137~
jonary or