________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [३८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३८]
ट
गाथा
पडमो उद्देसो नेयब्यो जाव अणुभागो सम्मत्तो । गाहा-कह पयडी कह बंधइ काहि व ठाणेहि बंधई पय-31 डी। कइ वेदेह य पयडी अणुभागो कइविहो कस्स॥१॥ (सू०३८) | 'कइण'मित्यादि व्यक्त, नवरं 'कम्मपगडीए'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानां चार्थानां सहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्-'कई'त्यादि, तत्र 'कइप्पगडी'ति। द्वारं, तच्चैवम्-'कडणं भंते ! कम्मप्पगडीओ पन्नत्ताओ? गोयमा ! अह, तंजहा-णाणावरणिज्ज'मित्यादि । 'कह बंधई
त्यादि द्वारमिदं चैवम्-'कहनं भंते ! जीवे अट्ठ कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिजस्स कम्मस्स उदएणं * सणावरणिज कर्म निग (य)च्छई' विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः 'दरिसणावरणिजस्स कम्मस्स उद-12 भएणं दसणमोहणिज कम्मं निग्गच्छइ' विपाकावस्थां करोतीत्यर्थः, 'दंसणमोहणिजस्स कम्मरस उदएणं मिच्छत्तं निग्ग| च्छाइ, मिच्छत्तेणं उदिनेणं एवं खलु जीवे अहकम्मप्पगडीओ वंधई' इत्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति । 'कहहि व ठाणेहित्ति द्वार, तच्चैवम्-'जीवेणं भंते ! णाणावरणिज कर्म कइहिं ठाणेहिं बंध? गोयमा ! दोहिं ठाणेहि, तंजहा-रागेण य दोसेण य' इत्यादि । 'कह वेएइ यत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कइ | कम्मप्पगडीओ वेएइ ? गोयमा! अस्थगइए वेएइ अत्थेगतिए नो वेएइ, जे वेएइ से ते अइत्यादि, 'जीवे णं भंते ।। णाणावरणिज्ज कम्मं वेएइ ? गोयमा ! अत्थेगइए वेएइ अत्थेगतिए नो वेएई केवलिनोऽवेदनात् , 'गेरइए णं भंते ! णाणावरणिजं कम्मं वेएइ ? गोयमा ! नियमा वेएइ'इत्यादि । 'अणुभागो कइविहो कस्सत्ति कस्य कर्मणः कति
दीप अनुक्रम [४६-४७]
hिurmurary.org
'कर्म-प्रकृति' तस्या भेदा: एवं वर्णनं
~139~