________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७]
मिति । अथवा दर्शन-सम्यक्त्वं तत्र च शङ्का-"मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उपसंत" । इत्येवलक्षण क्षायो* पशमिकम् , औपशमिकमप्येवलक्षणमेव, यदाह-"खीणम्मि उइन्नम्मी अणुदिजते य सेसमिच्छत्ते । अंतोमुहत्तमेत्तं उवस-18
मसम्म लहइ जीवो ॥१॥" ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च-क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्त च-वेएइ संत| कम्म खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेह ण संतकम्मं ति (पि)॥१॥" तथा चारित्रं-चरणं 8
|तन्त्र यदि सामायिकं सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तलक्षणमेव, महावतानामवद्यविरतिरूपत्वात् , तत्कोXऽनयो भेंदः उक्तश्चासाविति, अत्र समाधिः-ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनी-||
यमुक्त, प्रतारोपणे हि मनाक् सामायिकाशुद्धावपि प्रताखण्डनाचारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धिः स्यात्, | सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमनाश्वासस्तेषां स्यादिति, आह च-ले 4 "रिविकजडा पुरिमेयराण सामाइए बयारुहणं । मणयमसुद्धेवि जओ सामइए हुति हु वयाई ॥१॥” इति । तथा||
१ यन्मिथ्यात्वमुदीर्ण तत्क्षीणमनुदितं चोपशान्तम् ॥ २ उदीर्ण क्षीणेऽनुदीर्यमाणे च शेषमिथ्यात्वेऽन्तर्मुहर्गमात्रमुपशमसम्यक्त्वं जीवो लभते ॥ १ ॥ ३ क्षायोपशमिकेषु भावेषु स सत्कर्म वेदयति अनुभावं न, उपशान्तकषायः पुनः सत्कर्मापि न वेदयति (प्रदेश४ तोऽपि)॥१॥ ४ पूर्वपश्चिमजिनानामृजुवक्रजडाः साधव इति सामायिके सत्यपि व्रतारोहः, यतः सामायिके मनागशुद्धेऽपि ब्रतानि |
भवन्ति ॥१॥
दीप अनुक्रम
AAAAAAACHARACTES
[४५]
कांक्षा-मोहनियस्य वेदनं
~135