________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७]
दीप अनुक्रम
व्याख्या- मोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह-'निर्ग्रन्थाः' सबाह्याभ्यन्तरग्रन्थानिर्गताः, साधव || १ शतके प्रज्ञप्तिः इत्यर्थः, 'णाणतरेहिंति एकस्माग्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैनिविशेषैर्ज्ञानविशेषेषु वा शहिता इत्यादिभिः | उद्दशः
श्रमणानां अभदवाराला संबन्धः, एवं सर्वत्र, तेषु चैवं शङ्कादयः स्युः-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपा या वृत्तिः
काङ्क्षामोहण्यवधिज्ञानानि सन्ति तत्किमपरेण मनःपर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात्, उच्यते चा- नीयवेद॥६॥5 गमे मनःपर्याय ज्ञानमिति किमत्र तत्त्वमिति ज्ञानतः शङ्का, इह समाधिः-यद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि नम् न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात् , तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च,
सू ३७ | अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहक किश्चिचोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्या|दि यह वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शन-सामान्यबोधः, तत्र यदि नामेन्द्रियानि|न्द्रियनिमित्तः सामान्यार्थविषयो बोधोदर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम् , अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा दचक्षुष इव श्रोत्रादीनामपि दर्शनभायात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युन द्वे एवेति, अत्र समाधिः-सामान्यMI विशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच सामान्यतः, तत्र चक्षुर्दर्शन मिति विशेषतः अचक्षुदेशनमिति च सामान्यतः, यच्च प्रकारान्तरेणापि निर्देशस्य सम्भवे चक्षुर्दर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारिचविभागात्, मनसस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहण-द
-%
[४५]
JMEauratonा
.
कांक्षा-मोहनियस्य वेदनं
~134~