________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
४'मणे वत्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वइ इ वत्ति वागू-वचनं, 'सेसं तं चेव'त्ति शेषं तदेव यथा औधिक-12
प्रकरणेऽधीतं, तन्नेदम्-'हता गोयमा ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से णूणं भंते ! एवं मणं धारेमाणे इत्यादि तावद्वाच्यं यावत् से गुणं भंते ! अप्पणा चेव निजरेइ अप्पणा चेव गरहई' इत्यादेः सूत्रस्य 'पुरिसक्कारपरक्कमेइ व'त्ति पदम् । 'एवं जाव चरिंदिय'त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि, |तिर्यपश्शेन्द्रियप्रकरणादीनि तु पैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवत्तदभिलापेनाध्येयानीति, अत एवाह'पंचेदिए'त्यादि । भवतु नाम शेषजीवानां कासामोहनीयवेदनं निर्ग्रन्थानां पुनस्तन्न संभवति जिनागमावदातबुद्धित्वा
सेषामिति प्रश्नयन्नाहl अस्थि ण भंते ! समणावि निग्गंधा कखामोहणिज्जं कम्मं वेएइ ?, हंता अस्थि, कहन्नं भंते ! समणा निग्गमाथा पंखामोहणिजं कम्मं वेएइ, गोयमा ! तेहिं नाणतरेहिं देसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणं
तरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगतरेहिं णयंतरेहिं नियमंतरेहिं पमाणतरेहि संकिया कंखिया वितिगिछिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंधा कंखामोहणिज्ज कम्मं बेइंति, से नूर्ण भंते ! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सर्च नीसंके, जाव पुरिसकारपरफमेह वा सेवं भंते सेवं भंते ! ॥ (मु०३७) पढमसए ततिओ॥ १-३॥ 'अस्थि णमित्यादि काकाऽध्येयम् 'अस्ति विद्यतेऽयं पक्ष यत 'श्रमणा'तिनः, अपिशब्दः श्रमणानां काता
SOCIRCANCIES4AC
[३६]
दीप अनुक्रम [४४]
T
REaratinda
OR
Kummrary.org
कांक्षा-मोहनियस्य वेदनं
~133~