SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५]] दीप अनुक्रम [४३] व्याख्या- || || उवसामेति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सोऽपि ॥ १॥ अथ कासामोहनीयवेदनादिक | १ शतके ॥|| निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्डकैंनियोजयसाह उद्देशः३ अभयदेवीनेरइयाणं भंते ! कंखामोहणिज्ज कम्मं वेएइ?, जहा ओहिया जीवा तहा मेरइया, जाप थणियकुमारा॥ कासामोहः या वृत्तिः१४ पुढषिकाइयाण भंते ! खामोहणिजे कम्मं वेइंति, हता वेईति, कहणं भंते ! पुढविका० कंखामोहणिज । नीयवेदनं सू३६ ॥ ५९॥ कम्मं वेदेति !, गोयमा ! तेसिणं जीवाणं णो एवं तका इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइ ति वा-अम्हे गं कंखामोहणिजे कम्मं वेएमो, एंति पुण ते । से पूर्ण भंते ! तमेव सर्च नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाब पुरिसकारपरिकमेइ वा । एवं जाव पारिदियाण पथिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ॥ (सू० ३६) . इह च'जहा ओहिया जीवा'इत्यादिना 'हता वेयंति, कहनं भंते ! नेरइयाण कहखामोहणिज कम्म वेयंति !, गोयमा ! तेहिं तेहिं कारणेहिं इत्यादिसूत्र निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, | तेषु च यत्र यत्र जीवपदं पागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पश्चेन्द्रियाणामेव शहितत्वादयः कासामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम् , अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह-'पुढवि- ॥ ५९॥ काइयाणमित्यादि व्यक्तं, नघरम्-'एवं तका इ वत्ति एवं यक्ष्यमाणोल्लेखेन तर्को-विमर्शः, खीलिङ्गनिदेशश्च प्राकृतत्वात् , 'सन्माइ वति सज्ञा-अर्थावग्रहरूपं ज्ञानं, 'पपणा इ वसि प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव, REaratunmahind कांक्षा-मोहनियस्य वेदनं ~132~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy