________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५]]
दीप अनुक्रम [४३]
व्याख्या- || || उवसामेति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सोऽपि ॥ १॥ अथ कासामोहनीयवेदनादिक | १ शतके ॥|| निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्डकैंनियोजयसाह
उद्देशः३ अभयदेवीनेरइयाणं भंते ! कंखामोहणिज्ज कम्मं वेएइ?, जहा ओहिया जीवा तहा मेरइया, जाप थणियकुमारा॥
कासामोहः या वृत्तिः१४ पुढषिकाइयाण भंते ! खामोहणिजे कम्मं वेइंति, हता वेईति, कहणं भंते ! पुढविका० कंखामोहणिज ।
नीयवेदनं
सू३६ ॥ ५९॥ कम्मं वेदेति !, गोयमा ! तेसिणं जीवाणं णो एवं तका इ वा सण्णा इवा पण्णा इ वा मणे इ वा वइ ति
वा-अम्हे गं कंखामोहणिजे कम्मं वेएमो, एंति पुण ते । से पूर्ण भंते ! तमेव सर्च नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाब पुरिसकारपरिकमेइ वा । एवं जाव पारिदियाण पथिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा ॥ (सू० ३६) .
इह च'जहा ओहिया जीवा'इत्यादिना 'हता वेयंति, कहनं भंते ! नेरइयाण कहखामोहणिज कम्म वेयंति !, गोयमा ! तेहिं तेहिं कारणेहिं इत्यादिसूत्र निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, | तेषु च यत्र यत्र जीवपदं पागधीतं तत्र तत्र नारकादिपदमध्येयमिति । पश्चेन्द्रियाणामेव शहितत्वादयः कासामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम् , अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह-'पुढवि- ॥ ५९॥ काइयाणमित्यादि व्यक्तं, नघरम्-'एवं तका इ वत्ति एवं यक्ष्यमाणोल्लेखेन तर्को-विमर्शः, खीलिङ्गनिदेशश्च प्राकृतत्वात् , 'सन्माइ वति सज्ञा-अर्थावग्रहरूपं ज्ञानं, 'पपणा इ वसि प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव,
REaratunmahind
कांक्षा-मोहनियस्य वेदनं
~132~