________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
VI
प्रत सूत्रांक
%A4
[३५]]
अणुहाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कारपरकमेणं अणुविन उदीरणाभवियं कम्मं उदी, गोयमा!तं. उहाणेणवि कम्मे० पले०वीरिए. पुरिसक्कारपरकमेणवि अणुदिनं उदीरणाभवियं कम्म ||3|| उदीरेइ, णोतं अणुढाणेणं अकम्मेणं अपलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी, एवं सति अस्थि उहाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसकारपरफमे इवा ॥ से नूर्ण भंते ! अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चेव संवरइ ?, हंता गोयमा! एत्व वि तहेव भाणियब, नवर अणुदिन्नं अवसामेइ सेसा पडिसेहेयव्वा तिन्नि ॥ तं भंते ! अणुदिन्नं उवसामेइ तं किं उठाणेणं जाव पुरिसकारपरकमेति वा, से नूर्ण भंते ! अप्पणा चेव वेदेड अप्पणा चेव गरहइ?, एत्यवि सव परिवाडी, नवरं उद्दिन्नं वएइ नो अणुदिन्नं वेएड, एवं जाव पुरिसक्कारपरिकमे इ वा । से नृणं भंते! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्वयि सचेव परिवाडी नवरं उदयार्णतरपच्छाकडं कम्मं निजरेइ एवं जाव परिक्कमेह वा ॥ (सू० ३५)
'अप्पणा चेवत्ति 'आस्मनैव' स्वयमेव जीवा, अनेन कर्मणो बन्धादिषु मुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नाप-| रस्य, आह च-"अणुमेत्तोवि न कस्सइ बंधो परवत्थुपच्चया भणिओ "त्ति । 'उदीरेइति'करणविशेषेणाकृष्य भवि
१ परवस्तुप्रत्ययिकोऽणुमात्रोऽपि बन्धो न कस्यापि भणितः॥
दीप अनुक्रम [४३]
%BRORA
~129~