________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३४]
व्याख्या- शुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इति । एवं हि अप्रा-IIX
| १ शतके प्रज्ञप्तिः ।
| उद्देशः३ माणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उहाणे इ वत्ति उत्थानमिति वेति अभयदेवी
आत्मनोसवाच्ये प्राकृतवात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम् ऊवीभवनम् 'इतिः' उपप्रदर्शने वाशब्दो विकल्पे समुया वृत्तिः
दीरणादि चिये या 'कम्मेदव'त्ति कर्म-उत्क्षेपणापक्षेपणादि 'बले इ बत्ति बल-शारीर प्राणः 'पीरिए वत्ति वीर्य-जीवो॥ ५७॥ |त्साहः 'पुरिसकारपरफमेह च'त्ति पुरुषकारश्च पौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारप
राक्रमः अथवा पुरुषकार:-पुरुषक्रिया सा च प्रायः खीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति पिशेषेण तबहणं, पराक्रमस्तु शात्रुनिराकरणमिति ।। कासामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्ता, अथ तस्पेषोदीरणामम्यच सद्ग-g तमेव दशेयन्नाह--- | से पूर्ण भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहइ अप्पणा व संघरइ, हता! गोपमा! अप्पणा चेव तं चेव उच्चारेयवं ३॥ तं भंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चेव संवरेइ सं| किं उदिनं उदीरेइ १ अणुदिनं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं पदीरेह ३ उदयार्णतरपच्छाकर्ड | कम्मं उदीरेइ ४१, गोयमा ! नो उदिपणं उदीरेइ १ मो अणुदिनं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं| उदीरेइ ३ णो उदयाणंतरपच्छाकडं कम्मं उदीरेइ ४॥ तं भंते ! अणुदिनं उदीरणाभवियं कम्मं उदीरहे |तं किं उहाणेणं कम्मेण बलेणं वीरिएणं पुरिसकारपरफमेणं अणुदिनं उदीरणाभवियं क. उदी ? उदाहु ते
दीप अनुक्रम [४२]
~128~