________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१ शतके
प्रत सूत्रांक [३५]]
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
सू ३५
॥५८॥
प्यत्कालवेद्यं कर्म क्षपणायोदयावलिकायां प्रवेशयति । तथा 'गरहईत्ति आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म | स्वरूपतः तत्कारणगर्हणद्वारेण वा जातविशेषबोधः सन् । तथा 'संवरईत्ति संवृणोति न करोति वर्तमानकालिकं कर्म || उद्देशः३ स्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गादौ च यद्यपि गुर्वादीनामपि सहकारित्वमस्ति तथाऽपि न तेषां प्राधान्य आत्मनोजीववीर्यस्यैव तत्र कारणत्वात् , गुर्वादीनां च वीयर्योल्लासनमात्र एवं हेतुत्वादिति ॥ अथोदीरणामेवानित्याह
दीरणादि जंतं भंते !' इत्यादि व्यक्तं, नवरम् अथोदीरयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिन्नं उदीरेह'इत्या-3|| दिनाऽऽद्यपदस्यैव निर्देशः कृतः १, उच्यते-उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद, एवं तर्हि उद्देशसूत्रे गर्हिते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम् ? उत्तरत्रानिर्देक्ष्यमाणत्वात्त|स्येति, उच्यते-कर्मण उदीरणायां गाँसंवरणे प्राय उपायावित्यभिधानार्थम् , एवमुत्तरत्रापि वाच्यमिति । प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धन्यः, तत्र 'नो उदिन्नं उदीरेइ 'त्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात्।। 'नो अणुदिनं उदीरेइ'त्ति २ इहानुदीर्ण-चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीर-14 णायाः सम्प्रत्यनागतकाले चाभावात् । 'अणुदिनं उदीरणाभवियं कम्म उदीरे'त्ति ३ अनुदीर्ण स्वरूपेण किन्त्वन-||
॥५८॥ न्तरसमय एव यदुदीरणाभविक तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात् , तत्र भविष्यतीति भवा सैव भविका उदीरणा | | भविका यस्येति प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदोरणमिति स्यात्, उदीरणायां वा भव्य-योग्यमुदीरणाभव्यमिति । 'नो उदयार्णतरपच्छाकहन्ति ४ उदयेनानन्तरसमये पश्चात्कृतम्-अतीतता नीतं यत्तत्तथा
दीप अनुक्रम [४३]
15-
For P
OW
~130