SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३२] दीप अनुक्रम [४०] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [३२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्या० १० Jan Eticato सेनू भंते! अस्थित्तं अस्थिसे परिणमइ नत्थित्तं नत्थित्ते परिणमइ ?, हंता गोयमा ! जाव परि णमह ॥ जपणं भंते! अस्थित्तं अत्थिते परिणमइ नत्थितं नत्थित्ते परिणमइ तं किं पयोगसा वीससा ?, गोयमा ! पयोगसावि तं वीससावि तं ॥ जहा ते भंते ! अत्थित्तं अस्थित्ते परिणमइ तहा ते नत्थित्तं नत्थित्ते | परिणमइ ? जहा ते नस्थित्तं नत्थित्ते परिणमह तहा ते अत्थितं अस्थिन्ते परिणमइ ?, हंता गोयमा ! जहा मे अत्थित्तं अस्थित्ते परिणम तहा मे नत्थित्तं नत्थित्ते परिणमइ, जहा मे नत्थितं नत्थिन्ते परिणम तहा मे अत्थितं अत्थित्ते परिणमइ ॥ से णूणं भंते ! अस्थित्तं अत्थिते गमणिज्वं जहा परिणमइ दो आलावगा तहा ते इह गमणिवेणवि दो आलावगा भाणियव्वा जाव जहा मे अत्थितं अत्थित्ते गमणिखं ॥ ( सू० ३२ ) 'सेणूणमित्यादि 'अस्थित्तं अत्थिते परिणमइति, अस्तित्वं-अङ्गुल्यादेः अङ्गुल्यादिभावेन सत्यम्, उकथ "सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वभावानामेकत्वं संप्रसज्यते ॥ १ ॥ तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम् अङ्गुल्यादिद्रव्यास्तित्वस्य कथञ्चिदृजुत्वादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे - अङ्गुल्यादेरेवाङ्गुल्यादिभावेन | सच्चे वक्रत्वादिपर्याये इत्यर्थः 'परिणमति' तथा भवति, इदमुक्कं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्त्तते यथा मृद्रव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति । 'नत्थिन्तं नत्थित्ते परिणम 'त्ति नास्तित्वम् - अङ्ग| ल्यादेरङ्गुष्ठादिभावेनासत्त्वं तच्चाङ्गुष्ठादिभाव एव ततश्चाङ्गुत्यादेर्नास्तित्वमङ्गुष्ठ। द्यस्तित्वरूपमङ्गुल्यादेर्नास्तित्वे अङ्गुष्ठादेः अस्ति नास्ति आदि परिणामस्य वर्णनं For Parts Only ~ 123~ anrary org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy