SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३०] दीप अनुक्रम [३८] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [−], अंतर्-शतक [-], उद्देशक [३], मूलं [३०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या- से नूणं भंते! तमेव सञ्चं णीसंकं जं जिणेहिं पवेइयं ?, हंता गोयमा । तमेव सचं णीसंकं जं जिणेहिं प्रज्ञप्तिः पवेदितं ॥ ( सू० ३० ) अभयदेवी या वृत्तिः १ 'से 'मित्यादि व्यक्तं, नवरं 'तदेव' न पुरुषान्तरैः प्रवेदितं रागाद्युपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात्, 'सत्यं' सूनृतं तच्च व्यवहारतोऽपि स्यादत आह-'निःशङ्कम्' अविद्यमानसन्देहमिति ॥ अथ जिनप्रवेदितं सत्यमित्यभि| प्रायवान् यादृशो भवति तद्दर्शयन्नाह - से नूणं भंते । एवं मणं धारेमाणे एवं पकरेमाणे एवं चिद्वेमाणे एवं संवरेमाणे आणाए आराहए भवति ?, | हंता गोपमा ! एवं मणं धारेमाणे जाव भवइ ॥ ( सू० ३१ ) 'से नूण' मित्यादि व्यक्तं, नवरं 'नूनं' निश्चितम् 'एवं मणं धारेमाणे'त्ति 'तदेव सत्यं निःशङ्कं यज्जिनेः प्रवेदित' मित्यनेन प्रकारेण मनो-मानसमुत्पन्नं सत् धारयन्-स्थिरीकुर्वन् 'एवं पकरेमाणे'त्ति उक्तरूपेणानुत्पन्नं सत् प्रकुर्वन् बिद धानः 'एवं चिट्ठेमाणे'त्ति उक्तन्यायेन मनश्श्रेष्टयन् नान्यमतानि सत्यानीत्यादिचिन्तायां व्यापारयन् चेष्टमानो वा | विधेयेषु तपोध्यानादिषु 'एवं संवरेमाणे 'ति उक्तवदेव मनः संवृण्वन्-मतान्तरेभ्यो निवर्त्तयन् प्राणातिपातादीन् वा | प्रत्याचक्षाणो जीव इति गम्यते, 'आणाए'चि आज्ञायाः ज्ञानाद्यासेवारूपजिनोपदेशस्य 'आराहए'त्ति आराधक:पालयिता भवतीति ॥ अथ कस्मात्तदेव सत्यं यज्जिनैः प्रवेदितम् १ इति, अत्रोच्यते, यथावद्वस्तुपरिणामाभिधानादिति तमेव दर्शयन्नाह *%%%%% 6966 ॥ ५४ ॥ For Pernal Use On ~122~ - न १ श | उद्देश काङ्क्षाम नीयहे जिनोप त्यता ४ आरा मनो णादिर ॥५
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy