SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२९] दीप अनुक्रम [३७] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [२९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः जीवाणं भंते! कंखामोहणिज्वं कम्मं वेदेति ?, हंता वेदेति । कहलं भंते! जीवा कंखामोहणिजं कम्मं वेदेति ?, गोयमा ! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिज्जं कम्मं वेदेति ॥ ( सू० २९ ) 'जीवाणं भंते!' इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्गामोहनीयं वेदयन्तीति प्राग् निर्णीतं किं पुनः प्रश्नः १, उच्यते, | वेदनोपायप्रतिपादनार्थम्, उक्तं च- "पुवभणियंपि पच्छा जं भण्णइ तत्थ कारणं अस्थि । पडिसेहो य अणुना देवविसेसोवलंभोत्ति ॥ १ ॥” "तेहिं तेहिं'ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेह वीप्सायां कारणैः शङ्कादिहेतुभिः किमित्याह - शङ्किताः- जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काङ्क्षिताः- देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः'वितिगिच्छिय'त्ति विचिकित्सिताः- संजातफलविषयशङ्काः भेदसमापन्ना इति किमिदं जिनशासनमा होम्बिदिदमित्येवं जिनशासनस्वरूपं प्रति मतेद्वैधीभावं गताः, अनध्यवसायरूपं वा मतिभ गताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावं गताः 'कलुषसमापन्नाः' नैतदेवमित्येवं मतिविषर्यासं गताः । एवं खलु' इत्यादि, 'एवम्' इत्युक्तेन प्रकारेण 'खलु'त्ति वाक्यालङ्कारे निश्वयेऽवधारणे वा । एतच जीवानां काङ्क्षामोहनीय वेदनमित्यमेवावसेयं, जिनप्रवेदितत्वात्, तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह १ पूर्व मणिराम पश्चात्पुनर्यद्भण्यते तत्र प्रतिषेधोऽनुज्ञा हेतुविशेषोपलम्भः एतेषामन्यतमत् कारणमस्ति ॥ १ ॥ For Parts Only ~ 121 ~ Merary org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy