SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८] गाथा व्याख्या- साराभावप्रसङ्गात् । एवं 'करेंति' सम्प्रति कुर्वन्ति, एवं 'करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति ॥ मज्ञप्तिः कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाहअभयदेवी 'एवं चिए' इत्यादि व्यक्तं, नवरं चयः-प्रदेशानुभागादेर्वर्द्धनम् उपचयस्तदेव पौनःपुन्येन, अन्ये स्वाहुर-वयन-कर्मया वृत्तिः१४ पुगलोपादानमात्रम् उपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थ निषेकः, स चैवम्-प्रथमस्थिती बहुतरं कर्मदलिक ॥५३॥ निषिशति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिथति, उक्तं च-"मोत्तूण सगमवाहं पढ़ माइ ठिईइ बहुतरं दबं । सेसं विसेसहीणं जावुक्कोसंति सवासिं ॥१॥"ति । उदीरणम्-अनुदितस्य करणविशेषावुदयमवेशनं, वेदनम्-अनुभवन, निर्जरणं-जीवप्रदेशेभ्यः कर्मप्रदेशानां शातनमिति । इह च सूत्रसनहगाथा भवति, सा च गाहा-'कडचिए'त्यादि, भावितार्था च, नवरम् 'आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्य क्रियाका& लत्रयक्रियाभेदात् , 'तियभेय'ति सामान्यक्रियाविरहात, 'पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इति शेषः || 'तिन्नित्ति त्रयस्त्रिविधा इत्यर्थः । नन्याचे सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मानोदीरितवेदितनिर्जीणोनि ! इति, उच्यते, कृतं चितमुपचितं च कर्म चिरमष्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्रातिरिक्तं चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणानां तु न चिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति ॥ जीवाः कालमोहनीयं कर्म वेदयन्तीत्युक्तम् , अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह १ स्वकीयामबायां मुक्त्वा प्रथमायां स्थिती बहुतरं द्रव्यं स्थापयति, शेषायां कमशो विशेषहीनं यावत् सर्वासामुत्कृष्टा ॥१॥ REEKSHES दीप अनुक्रम [३५-३६] ~120
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy