SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७] । इति, अत एवोकम्-"एगपएसोगाढं सवपएसेहिं कम्मुणो जोग । बंधइजहुत्तहेर्ड"ति, ['एगपएसोगार्ट'ति जीवापेक्षया कर्मद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाद], सर्वजीवप्रदेशब्यापारत्वाच तदेकसमयबन्धनार्ह सर्वमिति गम्यम् । अथवा सर्व यत्किचित् कालमोहनीयं तत्सर्वात्मना कृतं न देशेनेति ॥ जीवानामिति सामान्योक्ती विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'नेरइयाण'मित्यादि भावितार्थमेव ॥ क्रियानिष्पायं कर्मोक्तं तक्रिया च त्रिकालविषयाऽतस्तां दर्शयन्नाह| जीवा णं भंते ! कखामोहणिज्ज कम्मं करिंसु, हंता करिंसु । तं भंते ! किं देसेणं देसं करिंसु , एएणं 8 अभिलावेणं दंडओ भाणियब्यो जाच वेमाणियाणं, एवं करेंति एत्थवि दंडओ जाव वेमाणियाणं, एवं करे-18 |स्संति, एस्थवि दंडओ जाच वेमाणियाणं ॥ एवं चिए चिणिसुचिणंति चिणिस्संति, जबचिए उचचिणिसु उव-|| चिणंति उवचिणिस्संति, उदीरेंसु उदीरति उदीरिस्संति, बेदिसु बेदति चेदिस्संति, निजरेंसु निजरेंति निज-18/ |रिस्संति, गाहा-कडचिया उपचिया उदीरिया वेदिया य निजिन्ना । आदितिए चउभेदा तियभेदा|| पच्छिमा तिन्नि ॥१॥(सू०२८) 'जीवा णमित्यादि व्यक, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरं तु हन्त ! अकार्षः, तदकरणेऽनादिसं-15 १ खावगाढमदेशावगाडं यथोक्तहेतोः सकाशाद् योग्य कर्म बनाति सर्वात्मप्रदेशैः ॥ अनुक्रम [३४] ~119~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy