________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
व्याख्या-कडे १२ सम्वेणं देसे कहे १३ सम्वेणं सब्वे कडे १४, गोयमा! नो देसेणं देसे कडे१नो देसेणं सब्वे कडे १ शतके प्रज्ञप्तिः । २ नो सब्वेणं देसे कडे ३ सब्वेणं सब्वे कडे ४॥ नेरइया णं भंते ! कंखामोहणिजे कम्मे कहे, हंता कडे,
ाट उद्देशः ३
कखामाहाणज कम्म कहताकाडामोहजाव सब्वेणं सब्चे कडे ४ । एवं जाव वेमाणियाणं दंडओ भाणियच्चो (सू०२७) या वृत्तिः
नीये देश'जीवाण'मित्यादि व्यक्तं, नवरं जीवानां सम्बन्धि यत्'कंखामोहणिजे त्ति मोहयतीति मोहनीय फर्म तच्च चारित्रमोहनी-1
कृतादिः ॥५२॥
सू २७ यमपि भवतीति विशिष्यते-कासन-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाचास्य शङ्कादिपरिग्रहाः, ततः काङ्गायां मोहनीय कासामोहनीय, मिथ्यात्वमोहनीयमित्यर्थः,'कडे'त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरं तु 'हंता कडे'त्ति अकृतस्य कर्मत्वानुपपत्तेः ॥ इह च वस्तुनः करणे चतुर्भङ्गी दृष्टा, यथा देशेन हस्तादिना वस्तुनो देशस्याच्छादनं करोति १ अथवा हस्तादिदशेनैव स
मस्तस्य वस्तुनः२ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः४ इत्येतां कालमोहनीयकरणं प्रति प्रश्नडायमाह-से'त्ति तस्य कर्मणः भदन्त! 'किम्' इति प्रश्श्रे'देशेन' जीवस्यांशेन देशः' काममोहनीयस्य कर्मणोऽशः कृतः
इत्येको भङ्गः १, अथ 'देशेन' जीवांशेनैव सर्व काडामोहनीयं कृतम् । इति द्वितीयः २ उत 'सर्वेण' सर्वात्मना देशः || | कासमोहनीयस्य कृतः इति तृतीयः २ उताहो ! 'सर्वेण' सर्वात्मना सर्व कृतम् ? इति चतुर्थः ४ । अत्रोत्तरं-'सय्वेणं ॥५२॥ ल सव्वे कडेत्ति जीवस्वाभाव्यात् सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापार इत्यत
उच्यते-सर्वात्मना 'सर्व' तदेककालकरणीय कासामोहनीयं कर्म 'कृतं' कर्मतया बद्धम् , अत एव च भङ्गत्यप्रतिषेध
अनुक्रम [३४]
| कांक्षा-मोहनीय कर्म विशेषस्य व्याख्या
~118~