________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
A
प्रत सूत्रांक [२६]
ओवमस्स असंखिजइभार्ग'ति रक्षप्रभाचतुर्थंग्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथम् , यतः प्रथमप्रस्तटे || दश वर्षाणां सहस्राणि जघन्या स्थितिरुत्कृष्टा नवतिः सहस्राणि, द्वितीये तु दश लक्षाणि जघन्या इतरा तु नवतिर्लक्षाणि,18 एषैव तृतीये जघन्या इतरा तु पूर्वकोटी, एषैव चतुर्थे जपन्या इतरा तु सागरोपमस्य दशभागः एवं चात्र पल्योपमासहयभागो मध्यमा स्थितिर्भवति, तिर्यक्सूत्रे यदुक्तं 'पलिओवमस्स असंखेजइभागंति तन्मिथुनकतिरश्चोऽधिकृ
त्येति । 'मणुस्साउए वि एवं वत्ति जघन्यतोऽन्तर्मुहर्तमुत्कर्षतः पल्योपमासङ्ग्येयभाग इत्यर्थः, तत्र चासङ्ख्येबभागो मिथुन-18 किनरानाश्रित्य । 'देवा जहा नेरइय'त्ति, देवा इति असज्ञिविषयं देवायुरुपचारात्तथा वाच्यं 'जहा नेरहय 'त्ति यथा-1
सज्ज्ञिविषयं नारकायुः, तच्च प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति ॥ 'एयस्स णं भंते ! इत्यादिना यदसञ्झ्यायुषोऽल्पबहुत्वमुक्तं तदस्य इस्वदीर्घत्वमाश्रित्येति ॥
॥ प्रथमशतके द्वितीय उद्देशकः ॥२॥॥
दीप
RRESCRICARROCESS
अनुक्रम [३३]
द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपिता, स च मोहदोषे सति भवतीत्यतो मोहनीयविशेष निरूपयन्नादौ च सनहगाथायां यदुक्तं 'कंखपओसेति तदर्शयन्नाह
जीवाणं भंते ! खामोहणिजे कम्मे कडे ?, हंता कडे ॥ से भंते ! किं देसेणं देसे कडे? १ देसेणं सब्वे
Saintairatan in
For P
OW
अत्र प्रथम-शतके द्वितीय-उद्देशकः समाप्त: अथ प्रथम-शतके तृतीय-उद्देशक: आरब्ध:
~117~