SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२५] दीप अनुक्रम [३२] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः १ ॥ ५१ ॥ कोसं बंतरियाणं'ति इति वचनाच्च व्यन्तरा अल्पर्द्धिकास्तथाऽप्यत एव वचनादवसीयते- सन्ति व्यन्तरेभ्यः सकाशाद| स्पर्द्धयो भवनपतयः केचनेति ॥ असज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाह - कतिवि णं भंते! असन्नियाउए पण्णत्ते ?, गोयमा ! चउच्विहे असन्निभउए पण्णत्ते, तंजा-नेरइयअ| सन्निआउए तिरिक्ख० मणुस्स० देव० । असन्नी णं भंते! जीवे किं नेरझ्याउयं पकइ तिरि० मणु० देवाउयं पकरेइ ?, हंता गोयमा नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयंपि पकरेइ, नेरइयाउयं पकरेमाणे जहनेणं दसवाससहस्साई उक्कोसेणं पलिओचमस्स असंखेजड़भागं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पकरेह, मणुस्साउएवि एवं चैव देवाउयं जहा नेरइया ॥ एयरस णं भंते! नेरइयभसन्निआउयस्स तिरि० मणु० देवअसनिआउयस्स कपरे कयरे जाव विसेसाहिए वा ?, गोयमा । सव्वत्थोवे देवअसन्निआउए, मणुस्स० असंखेज्जगुणे, तिरिय० असंखेज्जगुणे, | नेरइए० असंखेज्जगुणे । सेवं भंते ! सेवं भंते ! ति ॥ ( सू० २६ ) ॥ बितिओ उद्देसओ समन्तो ॥ 'कविहे णमित्यादि व्यक्तं, नवरम् 'असन्निआउएत्ति असज्ञी सन् यत्परभययोग्यमायुर्वभाति तदसन्यायुः, 'नेरश्यअसन्निआउए'ति नैरयिकप्रायोग्यमध्यायुनैरविकासन्यायुः एवमन्यान्यपि ॥ एतच्चास| व्यायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम्, अतस्तत्कृतत्वलक्षण संबन्धविशेषनिरूपणायाह--'असन्नी'त्यादि व्यक्तं, नवरं 'पकरेइ'त्ति बनाति 'दसवाससहस्साई ति रत्नप्रभाप्रथमप्रतरमाश्रित्य 'उक्कोसेणं पलि For Parts Only ~116~ १ शतके उद्देशः २ असंज्ञयायुः सू २६ ॥ ५१ ॥ www.uniprayog
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy